________________
तृतीयः
॥४३॥
जम्बूनामाप्यनिदधे नाहमुत्पथगाम्यहो। जात्याश्व इव देवानांप्रिये तस्य कथां शृणु ॥४४॥ जितशत्रुः प्रतापेन वसन्तपुरपत्तने । जितशत्रुरज्जूताजा राजमानोऽद्भुतश्रिया ॥४५॥ तस्य चोवीपतेः श्रेष्ठी श्रेष्ठो धीधनशालिनाम् । जिनदास इति ख्यातो ऽज्जवदिश्वासजाजनम् ॥१६॥ अन्यदा लणधरात्रेवन्तस्यात्मजानिव । राज्ञःप्रादर्शयन्नश्चकिशोरानश्वपालकाः॥७॥ तदाश्वलक्षणविदामादिदेश विशाम्पतिः । के केऽश्वा लक्षणैः कैः कैः सम्पूर्णा इति शंसत ॥ ४ ॥ एकमश्चकिशोरं ते शास्त्रोक्तैरश्वलक्षणैः। लक्षितं क्षितिनाथाय कथयामासुरित्यथ ॥४॥ असौ वृत्तखुरः स्तब्धसन्धिर्जङ्घाखुरान्तरे । निर्मासजानुजङ्घास्यः कुञ्चितोन्नतकन्धरः ॥ ५० ॥ पङ्कजामोदिनिःश्वासः स्निग्धरोमा पिकस्वनः। मक्षिकादो लघुस्तब्धश्रवणो खम्बकेसरः॥५१॥ पञ्चजसो गूढवंशः पृथुः स्कन्धादिसप्तके । उरस्यादिध्रुवावर्तदशकेनोपशोजितः ॥ ५ ॥ बुध्नावर्तादिनिर्दुष्टैरावतैः परिवर्जितः। स्निग्धदन्तः किशोरोऽयं पुष्णाति स्वामिनः श्रियम् ॥ ५३॥
॥चतुर्निः कलापकं॥ राजापि हि स्वयं विज्ञो विज्ञायाश्वं तथैव तम् । स्वयमानर्च सर्वाङ्गं घुसृणाविलवारिणा ॥ २४ ॥ पुष्पपूजां वस्त्रपूजां कृत्वा तस्याथ वाजिनः । नृपतिः कारयामास लवणोत्तारणादिकाम् ॥ ५५॥ अचिन्तयच्च को ह्येनं तुरङ्गं रदितुं दमः। प्रायेणापायबहुलान्येव रत्नानि नूतले ॥५६॥ यघा ममानुरक्तोऽस्ति सदा विश्रम्ननाजनम् । श्रावको जिनदासाख्यः प्रख्यातः श्रावकव्रतः॥७॥
१ घुसणं केसरं. २ विश्वासपात्रम्.
॥४३॥
Jain
E
lan
For Personal and Private Use Only
www.jainelibrary.org