SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Rattant बिट्वपत्रकरवीरतुलसीकुजकादिजिः । सा यहं पूजयामास त्रिसन्ध्यं स्वयमाहतैः॥ २५॥ एकजक्तोपवासादितत्परा यश्वेश्मनि । उवासाहर्निशं यदानियोग्यव्यन्तरीव सा ॥३०॥ एवमाराधितोऽत्यन्तं स यक्षः सिधिमन्यधात् । तुष्टोऽस्मि ते महानागे प्रार्थयस्व यदिच्छसि ॥३१॥ साथ विज्ञापयामास यमदीणसम्पदम् । मत्सख्या यत्त्वया दत्तं देहि तद्विगुणं मम ॥३॥ एवं जविष्यतीत्युक्त्वा नोलयक्षस्तिरोदधे । सिधिरप्यनवदुधेरधिकर्षिःक्रमेण तु ॥ ३३ ॥ बुधिदृष्ट्वाधिकई तां यक्ष्माराधयत्पुनः। यदो ऽपि प्रत्यहं तस्यै ददौ तद्द्विगुणं धनम् ॥ ३४॥ सिद्धिराराधयद्यदं तस्याश्च स्पर्धया पुनः । यदे तुष्टेऽतिष्टात्मा चिन्तयामास चेतसि ॥ ३५॥ यत्किश्चित्प्रार्थयिष्येऽहं व्यं यक्षात्प्रसेपुषः । यदमाराध्य तद्गुधिर्विगुणं प्रार्थयिष्यते ॥ ३६॥ तस्माकिमपि तद्याचे यत्तु विगुणमर्थितम् । अपकाराय जायेत बुझेर्बुधिस्तदा हि मे ॥३७॥ इत्ययाचत सा यक्षमक्ष्येकं मम काणय । एवमस्त्विति यदोक्ते सद्यः काणा बनूव च ॥३०॥ योऽधिकं किमप्यस्या नूयोऽपि प्रददाविति । तमेवाराधयामास बुधिस्तट्विगुणार्थिनी ॥ ३५॥ प्रसन्नात्प्रार्थयाञ्चक्रे यदादधिरपीदृशम् । सिधेर्यनवता दत्तं देहि तद्विगुणं मम ॥४०॥.. एवमस्त्विति यदोऽपि प्रणिगद्य तिरोदधे। सापि तत्कालमन्धानून्न मुधा दैवतं वचः ॥४१॥ एवं हि बुधिस्थविरा पूर्वाप्तयापि सम्पदा । अतृप्तातिलोजपरा स्वं स्वेनैव व्यनाशयत् ॥ ४॥ मानुषश्रियमासाद्य त्वमपीच्चन्नतिश्रियम् । तस्या अन्धस्थवीरायाः प्रतिरूपो नविष्यसि ॥४३॥ १ कुनकः अपामार्गः Jain delana international For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy