________________
Rattant
बिट्वपत्रकरवीरतुलसीकुजकादिजिः । सा यहं पूजयामास त्रिसन्ध्यं स्वयमाहतैः॥ २५॥ एकजक्तोपवासादितत्परा यश्वेश्मनि । उवासाहर्निशं यदानियोग्यव्यन्तरीव सा ॥३०॥ एवमाराधितोऽत्यन्तं स यक्षः सिधिमन्यधात् । तुष्टोऽस्मि ते महानागे प्रार्थयस्व यदिच्छसि ॥३१॥ साथ विज्ञापयामास यमदीणसम्पदम् । मत्सख्या यत्त्वया दत्तं देहि तद्विगुणं मम ॥३॥ एवं जविष्यतीत्युक्त्वा नोलयक्षस्तिरोदधे । सिधिरप्यनवदुधेरधिकर्षिःक्रमेण तु ॥ ३३ ॥ बुधिदृष्ट्वाधिकई तां यक्ष्माराधयत्पुनः। यदो ऽपि प्रत्यहं तस्यै ददौ तद्द्विगुणं धनम् ॥ ३४॥ सिद्धिराराधयद्यदं तस्याश्च स्पर्धया पुनः । यदे तुष्टेऽतिष्टात्मा चिन्तयामास चेतसि ॥ ३५॥ यत्किश्चित्प्रार्थयिष्येऽहं व्यं यक्षात्प्रसेपुषः । यदमाराध्य तद्गुधिर्विगुणं प्रार्थयिष्यते ॥ ३६॥ तस्माकिमपि तद्याचे यत्तु विगुणमर्थितम् । अपकाराय जायेत बुझेर्बुधिस्तदा हि मे ॥३७॥ इत्ययाचत सा यक्षमक्ष्येकं मम काणय । एवमस्त्विति यदोक्ते सद्यः काणा बनूव च ॥३०॥ योऽधिकं किमप्यस्या नूयोऽपि प्रददाविति । तमेवाराधयामास बुधिस्तट्विगुणार्थिनी ॥ ३५॥ प्रसन्नात्प्रार्थयाञ्चक्रे यदादधिरपीदृशम् । सिधेर्यनवता दत्तं देहि तद्विगुणं मम ॥४०॥.. एवमस्त्विति यदोऽपि प्रणिगद्य तिरोदधे। सापि तत्कालमन्धानून्न मुधा दैवतं वचः ॥४१॥ एवं हि बुधिस्थविरा पूर्वाप्तयापि सम्पदा । अतृप्तातिलोजपरा स्वं स्वेनैव व्यनाशयत् ॥ ४॥ मानुषश्रियमासाद्य त्वमपीच्चन्नतिश्रियम् । तस्या अन्धस्थवीरायाः प्रतिरूपो नविष्यसि ॥४३॥ १ कुनकः अपामार्गः
Jain delana international
For Personal and Private Use Only
www.jainelibrary.org