________________
बुद्धिमान्स्वामिन्जक्तश्च प्रमादपरिवर्जितः। स एवेदृशरत्नस्य न्यासपात्रत्वमर्हति ॥५॥ जिनदासमथाहूय सप्रसादं समादिशत् । राणीयो ममात्मेवाश्वकिशोरस्त्वया ह्ययम् ॥ एए॥ प्रमाणमादेश इति जिनदासोऽनिधाय च । निन्ये तमश्वं स्वगृहे पदातिपरिवारितम् ॥ ६ ॥ स्थानमश्चकिशोरस्य क्षिप्तकोमलवालुकम् । सुखदं कारयामास स गङ्गापुलिनोपमम् ॥ ६१॥ पत्रलान्यरजस्कानि स्वादनि हरितानि च । तृणानि चारयामास तमश्वं स्वयमेव सः॥६॥ नूप्रदेशे सिंकतिले लोष्टकण्टकवर्जिते । मुखरजौ स्वयं धृत्वा वेतयामास तं हयम् ॥ ६३ ॥ सुगन्धिन्निश्च स्नानीयैः पानीयैरेकतप्तकैः। तं स्वयं स्वपयामास स्वयं सत्रौ यदा तदा ॥६५॥ नीरुङ् न वेत्यनुदिनं तमश्वं स परीक्षितुम् । स्वयं पर्यस्य पर्यस्यापश्यत्तन्नेत्रपक्ष्मणी ॥६५॥ स्वयमारुह्य गमयन्सुखं प्रथमधारया । निन्ये पयः पाययितुं तं सरस्यनुवासरम् ॥६६॥ सरोगृहान्तरे चाजिनायतनमुच्चकैः । संसाराब्धेरन्तरीपमिवाक्रान्तं नतेन यत् ॥ ६॥ मा नूदहज़हावझेत्यश्वारूढोऽपि तत्सुधीः। त्रिः प्रदक्षिणयामास यानायानपि सोऽन्वहम् ॥ ६ ॥ अश्वारूढोऽप्यवन्दिष्ट स देवं देवतत्त्ववित् । प्रमादो मा स्म नूदस्यत्युत्तीर्य प्राविशन्न तु.॥ ६ ॥ एवं च जिनदासस्तं तथा हयमशिदयत् । यथा सरोगृहं चैत्यं विना नान्यत्र सोऽगमत् ॥ ७० ॥ यथा यथा स ववृधेऽश्वकिशोरः शनैः शनैः। तथा तथा ववृधिरे सम्पदो नृपवेश्मनि ॥११॥ तस्य चाश्वकिशोरस्य प्रनावेण स जूप्रतुः । उत्कृष्टो ऽभूदशेषाणां राज्ञामाझाशतक्रतुः॥१२॥ १ सिकतामये. २ गच्छन्नागच्छन्नपि.
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org