SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ बुद्धिमान्स्वामिन्जक्तश्च प्रमादपरिवर्जितः। स एवेदृशरत्नस्य न्यासपात्रत्वमर्हति ॥५॥ जिनदासमथाहूय सप्रसादं समादिशत् । राणीयो ममात्मेवाश्वकिशोरस्त्वया ह्ययम् ॥ एए॥ प्रमाणमादेश इति जिनदासोऽनिधाय च । निन्ये तमश्वं स्वगृहे पदातिपरिवारितम् ॥ ६ ॥ स्थानमश्चकिशोरस्य क्षिप्तकोमलवालुकम् । सुखदं कारयामास स गङ्गापुलिनोपमम् ॥ ६१॥ पत्रलान्यरजस्कानि स्वादनि हरितानि च । तृणानि चारयामास तमश्वं स्वयमेव सः॥६॥ नूप्रदेशे सिंकतिले लोष्टकण्टकवर्जिते । मुखरजौ स्वयं धृत्वा वेतयामास तं हयम् ॥ ६३ ॥ सुगन्धिन्निश्च स्नानीयैः पानीयैरेकतप्तकैः। तं स्वयं स्वपयामास स्वयं सत्रौ यदा तदा ॥६५॥ नीरुङ् न वेत्यनुदिनं तमश्वं स परीक्षितुम् । स्वयं पर्यस्य पर्यस्यापश्यत्तन्नेत्रपक्ष्मणी ॥६५॥ स्वयमारुह्य गमयन्सुखं प्रथमधारया । निन्ये पयः पाययितुं तं सरस्यनुवासरम् ॥६६॥ सरोगृहान्तरे चाजिनायतनमुच्चकैः । संसाराब्धेरन्तरीपमिवाक्रान्तं नतेन यत् ॥ ६॥ मा नूदहज़हावझेत्यश्वारूढोऽपि तत्सुधीः। त्रिः प्रदक्षिणयामास यानायानपि सोऽन्वहम् ॥ ६ ॥ अश्वारूढोऽप्यवन्दिष्ट स देवं देवतत्त्ववित् । प्रमादो मा स्म नूदस्यत्युत्तीर्य प्राविशन्न तु.॥ ६ ॥ एवं च जिनदासस्तं तथा हयमशिदयत् । यथा सरोगृहं चैत्यं विना नान्यत्र सोऽगमत् ॥ ७० ॥ यथा यथा स ववृधेऽश्वकिशोरः शनैः शनैः। तथा तथा ववृधिरे सम्पदो नृपवेश्मनि ॥११॥ तस्य चाश्वकिशोरस्य प्रनावेण स जूप्रतुः । उत्कृष्टो ऽभूदशेषाणां राज्ञामाझाशतक्रतुः॥१२॥ १ सिकतामये. २ गच्छन्नागच्छन्नपि. Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy