________________
तृतीयः
॥४
॥
ते त्वाझाकरणोविग्ना दध्युरेवं महीनुजः। हार्यों मार्यो ऽथवाश्वो ऽयं यत्प्रनावाच्यं जिताः॥७३॥ तस्याश्वस्य तथा कर्तुमशक्तेषु तु राजसु । एकस्य मन्त्री सामन्तस्योचे धीगर्वपर्वतः॥ ॥ अहं केनाप्युपायेन तं हरिष्यामि वाजिनम् । दुष्करं किमुपायस्योपायशक्तेहि नो मितिः॥१५॥ एवं कुर्विति सामन्तेनाप्यादिष्टः स धीनिधिः। मायया श्रावकीभूयागाघसन्तपुरे पुरे ॥ १६॥ तत्र चैत्यानि वन्दित्वा मुनीन्सुविहितानपि । जिनदासगृहे गत्वा गृहचैत्यमवन्दत ॥ ७॥ श्रावकवन्दनेनाथ जिनदासमवन्दत । मयूरव्यंसकत्वेन श्रावकत्वं स दर्शयन् ॥ १० ॥ अन्युत्थायाथ वन्दित्वा तं साधम्भिकवत्सलः। जिनदासः पर्यपृचत्कुतो ऽज्यागान्महाशयः ॥ ए॥ कपटश्रावको ऽप्यूचे संसारेऽहं विरक्तिलाक।न चिरात्प्रव्रजिष्यामि गार्हस्थ्येन कृतं मम ॥10॥ तीर्थयात्रां तु निर्माय निर्मायो धर्मबान्धवः। आदास्ये सुगुरोः पार्श्वे प्रत्नवत्पुव्रतं व्रतम् ॥ १॥ जगाद जिनदासो ऽपि महात्मन्स्वागतं तव । समानशीलयोः सन्तु धर्मगोष्ठीसुखानि नौ ॥७॥ तथेति प्रतिपेदानं दानशौएमः स धर्मिषु । तं प्रीत्या स्त्रपयन्मायाश्रावकं निजबन्धुवत् ॥ ३ ॥ अपि स्नानप्रयत्लेन निर्मलीकृतकुन्तलान् । कस्तूरी पङ्कमलिनांस्तस्य मूर्धन्यकारयत् ॥ ४॥ सामन्तमन्त्रिणस्तस्यालेख्यालिखितसन्निनम् । सुमनोदामगर्ने च धम्मिलं मूय॑बन्धयत् ॥ ५॥ तदङ्गमङ्गरागेण ज्योत्स्नासब्रह्मचारिणा । अचर्चयत्सुरजिणा चान्दनेन तनीयसा ॥६॥ निर्दग्धागुरुकपूरकस्तूरीवासितान्यथ । वस्त्राणि धर्मबन्धुं तं धर्मधीः पर्यधापयत् ॥ ७॥ १ प्रमाणं २ धूर्तत्वेन. ३ निष्कपटः ४ ज्योत्स्नासदृशेन.
॥४
॥
Jain Education Interational
For Personal and Private Use Only
nelibrary.org