SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ तृतीयः ॥४ ॥ ते त्वाझाकरणोविग्ना दध्युरेवं महीनुजः। हार्यों मार्यो ऽथवाश्वो ऽयं यत्प्रनावाच्यं जिताः॥७३॥ तस्याश्वस्य तथा कर्तुमशक्तेषु तु राजसु । एकस्य मन्त्री सामन्तस्योचे धीगर्वपर्वतः॥ ॥ अहं केनाप्युपायेन तं हरिष्यामि वाजिनम् । दुष्करं किमुपायस्योपायशक्तेहि नो मितिः॥१५॥ एवं कुर्विति सामन्तेनाप्यादिष्टः स धीनिधिः। मायया श्रावकीभूयागाघसन्तपुरे पुरे ॥ १६॥ तत्र चैत्यानि वन्दित्वा मुनीन्सुविहितानपि । जिनदासगृहे गत्वा गृहचैत्यमवन्दत ॥ ७॥ श्रावकवन्दनेनाथ जिनदासमवन्दत । मयूरव्यंसकत्वेन श्रावकत्वं स दर्शयन् ॥ १० ॥ अन्युत्थायाथ वन्दित्वा तं साधम्भिकवत्सलः। जिनदासः पर्यपृचत्कुतो ऽज्यागान्महाशयः ॥ ए॥ कपटश्रावको ऽप्यूचे संसारेऽहं विरक्तिलाक।न चिरात्प्रव्रजिष्यामि गार्हस्थ्येन कृतं मम ॥10॥ तीर्थयात्रां तु निर्माय निर्मायो धर्मबान्धवः। आदास्ये सुगुरोः पार्श्वे प्रत्नवत्पुव्रतं व्रतम् ॥ १॥ जगाद जिनदासो ऽपि महात्मन्स्वागतं तव । समानशीलयोः सन्तु धर्मगोष्ठीसुखानि नौ ॥७॥ तथेति प्रतिपेदानं दानशौएमः स धर्मिषु । तं प्रीत्या स्त्रपयन्मायाश्रावकं निजबन्धुवत् ॥ ३ ॥ अपि स्नानप्रयत्लेन निर्मलीकृतकुन्तलान् । कस्तूरी पङ्कमलिनांस्तस्य मूर्धन्यकारयत् ॥ ४॥ सामन्तमन्त्रिणस्तस्यालेख्यालिखितसन्निनम् । सुमनोदामगर्ने च धम्मिलं मूय॑बन्धयत् ॥ ५॥ तदङ्गमङ्गरागेण ज्योत्स्नासब्रह्मचारिणा । अचर्चयत्सुरजिणा चान्दनेन तनीयसा ॥६॥ निर्दग्धागुरुकपूरकस्तूरीवासितान्यथ । वस्त्राणि धर्मबन्धुं तं धर्मधीः पर्यधापयत् ॥ ७॥ १ प्रमाणं २ धूर्तत्वेन. ३ निष्कपटः ४ ज्योत्स्नासदृशेन. ॥४ ॥ Jain Education Interational For Personal and Private Use Only nelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy