SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Jain Educationa International ले चोष्यपेयास्वाद्यहृद्यां रसवतीमथ । जिनदासस्तन्निमित्तं क्षणेन निरपी पदत् ॥ ८८ ॥ सितो जिनदासेन हंसरोमासने ऽथ सः । अजोजि विविधैर्भोज्यैर्विलक्ष्यजना निलम् ॥ ८ ॥ जनानन्तरं श्रावकेण दुरात्मना । महात्मा जिनदासो ऽथ प्रारेने धर्मसङ्कथाम् ॥ ० ॥ स्वजनो जिनदासस्य तदैको ऽन्येत्य चावदत् । कल्ये कल्याणकार्येणोपेहि बन्धो मदोकसि ॥ १ ॥ अहोरात्रं च सकलं स्थातव्यं तत्र हि त्वया । कल्याणकुशलोऽसि त्वं कल्याणं किं त्वया विना ॥ ए२॥ त्युदित्वा स्वजनं जिनदासो विसृज्य तम् । तं मायाश्रावकमृजुर्व्याजहारा तिहारगीः ॥ ३ ॥ अवश्यमेव गन्तव्यं मया स्वजनवेश्मनि । मङ्गृहं त्वगृहमिदं त्वया रक्ष्यं गते मयि ॥ ए४ ॥ मेति प्रतिपेदे च स कूटश्रावको हसन् । जगाम जिनदासस्तु विश्वस्तस्तत्रं कुर्मतौ ॥ ५ ॥ तस्मिंश्च दिवसे कौमुद्युत्सवो ऽनून्महान्पुरे । हल्ली सपूर्वकं पौरवधूरा सकलासकः ॥ ६ ॥ रजन्यां च जनपदे कौमुदी महदुर्मदे । स मायाश्रावको ऽशङ्कं तमादायाश्वमश्वयीत् ॥ १ ॥ अश्वो ऽपि सो ऽर्हञ्चैत्यस्य विधाय त्रिः प्रदक्षिणाम् । जगाम वार्यमाणोऽपि तस्मिन्सरसि नान्यतः ॥ ९८ ॥ | व्यावृत्तः सरसश्चागात्तदेवायतनं पुनः । ततो ऽपि च ययौ गेहे सो ऽश्वो नान्यत्र कुत्रचित् ॥ एए ॥ सः सामन्तसचिवो ऽन्यत्राभ्वं नेतुमीश्वरः । न यावदजवत्तावद्विजाति स्म विभावरी ॥ १०० ॥ पलायिष्ट स दुष्टात्माच्युदितश्च दिवाकरः । तदा च जिनदासो ऽपि न्यवर्तत गृहं प्रति ॥ १०१ ॥ निदासश्चाश्रौषी जानमुखादिदम् । वाहितः सकलां रात्रिं तवाश्वः कौमुदीमहे ॥ १०२ ॥ किमेतदिति सान्तो जिनदासो ऽप्यगागृहम् । ददर्श चाभ्वं तं श्रान्तं कामं स्वेदमली मसम् ॥१०३॥ For Personal and Private Use Only +9 jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy