SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ एकादश ॥ ए ॥ एकादशः सर्गः जविकाननुगृह्णन्तौ कुर्वाणौ धर्मदेशनाम् । महीं विहरतः स्मायौँ महागिरिसुहस्तिनौ ॥ १॥ कालक्रमेण लगवाञ्जगद्वन्धुर्महागिरिः। शिष्यान्निष्पादयामास वाचनाभिरनेकशः ॥२॥ महागिरिर्निजंगलमन्यदादात्सुदस्तिने । विहर्तु जिनकापेन त्वेको ऽन्मनसा स्वयम् ॥३॥ व्युच्छेदाजिनकटपस्य गठनिश्रास्थितोऽपि हि । जिनकटपार्हया वृत्त्या विजहार महागिरिः॥४॥ ते धर्मदेशनावारि वर्षन्तो वारिदा इव । विहरम्तो ऽन्यदा जग्मुः पाटलीपुत्रपत्तनम् ॥ ५॥ वसुनूतिरिति श्रेष्ठी तत्र चार्यसुहस्तिना। सम्बोधितः श्रावको ऽनूजीवाजीवादितत्त्ववित् ॥६॥ सुहस्त्याख्यातधर्मानुवादेन स्वजनानपि । प्रबोधयितुमारेने वसुन्नतिर्दिवानिशम् ॥ ७॥ प्रबोध्यमाना अपि ते सादरं वसुजूतिना । नाबुध्यन्त विना धर्माचार्य मित्यटपमेधसः ॥७॥ वसुजूतिर्गुरोराख्यन्नगवन्स्वजना मया। न पारिता बोधयितुं तान्बोधयितुमईसि ॥ ए॥ इति तत्प्रतिबोधाय सुहस्ती तद्गृहं ययौ । सुधातरङ्गिणीप्रायां प्रारेने धर्मदेशनाम् ॥ १० ॥ प्राविशत्तत्र निदाथै तदा चार्यमहागिरिः। तमभ्युदस्थादाचार्यः सुहस्ती वन्दते स्म च ॥११॥ श्रेष्ठयप्युवाच युष्माकमपि को ऽप्यस्ति किं गुरुः । युष्मानिर्वन्द्यते विश्ववन्द्यैर्यदयमागतः॥१२॥ सुहस्ती स्माह नोः श्रेष्ठिन्ममैते गुरवः खलु । त्यागाहलक्तपानादिनिदामाददते सदा ॥१३॥ ईदृग्निक्षाशना ह्येते ऽपरथा स्युरुपोषिताः । सुगृहीतं च नामैषां वन्द्यं पादरजो ऽपि हि ॥१४॥ १ अन्यथा Jain Educationa international For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy