SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Jain Educationa i आयुष्मत स्वस्ति तुभ्यं रथादुत्तर मुञ्च माम् । त्वत्परिणायनशल्यं मम यातु स्वया सह ॥ ३२१ ॥ एवमुक्ता तु सा तस्माप्रथादुत्तीर्य सत्वरम् । चान्द्रगुप्तं रथवरमारोढुमुपचक्रमे ॥ ३२२ ॥ रोहन्त्यां तदा तस्यां चन्द्रगुप्तरथस्य तु । नवारका श्रज्यन्त यन्त्राक्रान्तेक्षुयष्टिवत् ॥ ३२३ ॥ असावमङ्गलकरी केयमायाति मथम् । रथारुरुक्षुमिति तां चन्द्रगुप्तो न्यवारयत् ॥ ३२४ ॥ चाणक्यो ऽप्यवदन्मेमां चन्द्रगुप्त निवारय । शकुनं हि शुजायेदं मा स्म संस्थास्त्वमन्यथा ॥ ३२५ ॥ शकुनेनामुना वत्स वृद्धिमेवाधिकाधिकाम् । गामी पुरुषयुगाणि नव यावत्तवान्वयः ॥ ३२६ ॥ ततश्च नन्दसदने प्रविष्टौ चन्द्रपर्वतौ । आरेजाते संविजक्तुं विपुखां नन्दसम्पदम् ॥ ३२७ ॥ तत्रात्कन्यका चैका सर्वस्वमिव रक्षिता । नन्दभूपतिराजन्म तामुपाजी जिवधिषम् ॥ ३२८ ॥ तस्यां पर्वतकस्यादनुरागस्तदा तथा । यथा तां हृदये सो ऽधाध्ध्यातव्यामिव देवताम् ॥ ३२ ॥ तां च पर्वतकायैव चन्द्रगुप्तगुरुर्ददौ । तदैव पाणिग्रहणमङ्गलं च प्रचक्रमे ॥ ३३० ॥ सचक्राम विषं तस्यास्तदा पर्वतकेऽपि हि । होमाग्नितापसम्नूत तत्स्वेदजलसङ्गमात् ॥ ३३१ ॥ सङ्क्रान्तविषवेगार्तस्तदा पर्वतको ऽजवत् । शिथिली भूतसर्वाङ्गश्चन्द्रगुप्तमुवाच च ॥ ३३२ ॥ पीतविष इव वक्तुमप्युत्सहे न हि । परित्रायस्व हे वत्स म्रियते ऽद्य न संशयः ॥ ३३३ ॥ मन्त्रिका मन्त्रिका वैद्या वैद्या इत्यनुलापिनम् । चाणक्यश्चन्द्रगुप्तं प्राकर्णे भूत्वैवमन्वशात् ॥ ३३४ ॥ विनौषधं हि ते व्याधिर्यदि यात्येष यातु तत् । कुरु मौनमुपेक्षस्व स्वस्ति ते स्तादमुं विना ॥ ३३५ ॥ १ प्राप्स्यति २ विषेण तामुपाजीवत् For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy