________________
Jain Educationa i
आयुष्मत स्वस्ति तुभ्यं रथादुत्तर मुञ्च माम् । त्वत्परिणायनशल्यं मम यातु स्वया सह ॥ ३२१ ॥ एवमुक्ता तु सा तस्माप्रथादुत्तीर्य सत्वरम् । चान्द्रगुप्तं रथवरमारोढुमुपचक्रमे ॥ ३२२ ॥
रोहन्त्यां तदा तस्यां चन्द्रगुप्तरथस्य तु । नवारका श्रज्यन्त यन्त्राक्रान्तेक्षुयष्टिवत् ॥ ३२३ ॥ असावमङ्गलकरी केयमायाति मथम् । रथारुरुक्षुमिति तां चन्द्रगुप्तो न्यवारयत् ॥ ३२४ ॥ चाणक्यो ऽप्यवदन्मेमां चन्द्रगुप्त निवारय । शकुनं हि शुजायेदं मा स्म संस्थास्त्वमन्यथा ॥ ३२५ ॥ शकुनेनामुना वत्स वृद्धिमेवाधिकाधिकाम् । गामी पुरुषयुगाणि नव यावत्तवान्वयः ॥ ३२६ ॥
ततश्च नन्दसदने प्रविष्टौ चन्द्रपर्वतौ । आरेजाते संविजक्तुं विपुखां नन्दसम्पदम् ॥ ३२७ ॥ तत्रात्कन्यका चैका सर्वस्वमिव रक्षिता । नन्दभूपतिराजन्म तामुपाजी जिवधिषम् ॥ ३२८ ॥ तस्यां पर्वतकस्यादनुरागस्तदा तथा । यथा तां हृदये सो ऽधाध्ध्यातव्यामिव देवताम् ॥ ३२ ॥ तां च पर्वतकायैव चन्द्रगुप्तगुरुर्ददौ । तदैव पाणिग्रहणमङ्गलं च प्रचक्रमे ॥ ३३० ॥ सचक्राम विषं तस्यास्तदा पर्वतकेऽपि हि । होमाग्नितापसम्नूत तत्स्वेदजलसङ्गमात् ॥ ३३१ ॥ सङ्क्रान्तविषवेगार्तस्तदा पर्वतको ऽजवत् । शिथिली भूतसर्वाङ्गश्चन्द्रगुप्तमुवाच च ॥ ३३२ ॥
पीतविष इव वक्तुमप्युत्सहे न हि । परित्रायस्व हे वत्स म्रियते ऽद्य न संशयः ॥ ३३३ ॥ मन्त्रिका मन्त्रिका वैद्या वैद्या इत्यनुलापिनम् । चाणक्यश्चन्द्रगुप्तं प्राकर्णे भूत्वैवमन्वशात् ॥ ३३४ ॥ विनौषधं हि ते व्याधिर्यदि यात्येष यातु तत् । कुरु मौनमुपेक्षस्व स्वस्ति ते स्तादमुं विना ॥ ३३५ ॥ १ प्राप्स्यति २ विषेण तामुपाजीवत्
For Personal and Private Use Only
www.jainelibrary.org