________________
श्रष्टमः
॥ ८१ ॥
Jain Educationa International
कदा हि भगवन्तत्पुरमुषेष्टयिष्यते । श्रख्याहि जानन्ति खलु प्रायः सर्व जवादृशाः ॥ ३०६ ॥ चन्द्रगुप्तगुरुः स्माह हो शृणुत नागराः । मातरो यावदत्रैतास्तावद्देष्टनं कुतः ॥ ३०७ ॥ surrोत्पाटयामासुः पौरास्तन्मातृमण्डलम् । किं नाम कुरुते नार्तो धूर्तवश्यो विशेषतः ॥ ३०८ ॥ चाणक्यदत्तसङ्केतौ चन्द्रपर्वतकौ तदा । पलायिषातां जहृषुश्चात्यन्तं ते तु नागराः ॥ ३०५ ॥ व्यावृत्य वार्धिवेलेव दुर्धरौ पुनरेव तौ । श्रचिन्तितौ विविशतुः पुरे तत्र परन्तपौ ॥ ३१० ॥ ततश्च तत्पुरं जङ्क्त्वा तौ धावपि महारथौ । साधयामासतुर्नन्ददेशं 'चाणक्यसारथी ॥ ३११ ॥ चाणक्यबुद्ध्या सन्नद्धौ तौ रुद्रः स्मामितैर्बलैः । परितः पाटलीपुत्रनगरं गुरुविक्रमौ ॥ ३१२ ॥ क्षीणकोशः क्षीणबलः क्षीणधीः क्षीणविक्रमः । नन्दः पुष्यक्ष्येणानूद्यावत्पुष्यं हि शङ्खयः ॥ ३१३ ॥ चाणक्यपार्श्वे नन्दोऽथ नासाग्रारूढजीवितः । धर्मधारमयाचिष्ट प्रेयः कस्य न जीवितम् ॥ ३१४ ॥ ज्ञापयच्च चाणक्यस्त्वमेकेन रथेन जोः । निर्याहि तत्र चात्मेष्टं यथाशक्त्यधिरोपयेः ॥ ३१५ ॥ ह को susोता रथेनैकेन गच्छतः । समाश्वसिहि मा नैषी जिम्मेव न हन्यसे ॥ ३१६ ॥ नार्ये द्वे कन्यकां चैकां यथाशक्ति वसूनि च । रथमारोप्य निरगान्नगरादद्य नन्दराट् ॥ ३१७ ॥ समायान्तं चन्द्रगुप्तं दृष्ट्वा प्रागनुरागजाक् । रथस्था नन्ददुहिता देवीवानिमिषाक्ष्यत् ॥ ३१० ॥ मुखचन्द्रमयूखैश्च कटाक्षैर्नन्दनन्दिनी । चन्द्रगुप्तस्य सम्जोगसत्यङ्कारमिवार्पयत् ॥ ३१ ॥ नन्दो जगाद तां वत्से जव स्वैरं स्वयंवरा । प्रायः क्षत्रियकन्यानां शस्यते हि स्वयंवरः ॥ ३२० ॥ १ शत्रुतापक
For Personal and Private Use Only
सर्गः
॥ ८१ ॥
www.jainelibrary.org