________________
सदा प्रविष्टो निक्षार्थ ग्रामे तस्मिन्परित्रमन् । चाणक्यो रोरवृधाया ययौ कस्याश्चिदोकसि ॥२१॥ बासकानां तया चोष्णा रब्बानूपरिवेषिता । तत्रैको बालकः पाणिं चिक्षेपातिबुनुक्षितः॥ ए॥ दग्धाङ्गतीकं तं बालं रुदन्तं स्थविरावदत् । न किंचिदपि जानासि चाणक्य इव बाखकः ॥ २३ ॥ चाणक्यस्तचः श्रुत्वा प्रविश्य च तदोकसि । पप्र वृक्षां चाणक्यदृष्टान्तः कोऽयमनके ॥ एवं ॥ जरत्युवाच चाणक्यो बहिर्देशमसाधयन् । श्रादौ नन्दपुरं रुन्धन्विगोपं प्रापदपधीः॥ श्एए॥ शनैः पार्श्वेष्वनुञ्जानो मध्य एव क्षिपन्करम् । तथा बालो ऽप्ययं दग्धोऽङ्गखीष्वत्युषणरब्बया॥श्ए६॥ अहो स्त्रिया अप्येतस्या धीमत्त्वमिति चिन्तयन् । चाणक्यो हिमवत्कूटं ततो ऽगात्सन्निवेशनम्॥श्ए॥ तत्र पर्वतकाख्येन नृपेण सह सौहृदम् । चन्मगुप्तगुरुश्चक्रे तत्साहाय्यककाम्यया ॥ श्ए० ॥ तमन्यदोचे चाणक्यो नन्दमुन्मूख्य पार्थिवम् । ताज्यं संविजज्यावां गृहाव भ्रातराविव ॥ श्एए॥ ततः पर्वतकेनापि प्रत्यपद्यत तवचः । स हि चाणक्ययुक्तोऽनूत्सन्नद्ध श्व केसरी॥३०॥ चाणक्यश्चन्द्रगुप्तश्च स च पर्वतको बहिः। उपचक्रमिरे नन्ददेशं साधयितुं ततः॥३०१ ॥ एकं तु तैः पुरं रुधमपि नमशाकि न। निदार्थ निकुयेषेण चाणक्यस्तत्र चाविशत् ॥ ३०॥ तत्र त्रिदण्डी चाणक्यः पुरमध्ये परिज्रमन् । ददर्शानादिकाः सप्त सकखा मातृदेवताः॥ ३०३ ॥ चाणक्यो ऽचिन्तयदिमाः सकलाः पाहि देवताः। नूनमासां प्रजावेण पुरमेतन्न जज्यते ॥३०४॥ मातरः कथमुत्थाप्या इति यावदचिन्तयत् । चाणक्यः पुररोधातैः पौरस्तावदपृष्ठयत ॥ ३०५॥ १.अतिशयेन पान्तीति पाहि
Jain
care
For Personal and Private Use Only
www.jainelibrary.org