SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ सदा प्रविष्टो निक्षार्थ ग्रामे तस्मिन्परित्रमन् । चाणक्यो रोरवृधाया ययौ कस्याश्चिदोकसि ॥२१॥ बासकानां तया चोष्णा रब्बानूपरिवेषिता । तत्रैको बालकः पाणिं चिक्षेपातिबुनुक्षितः॥ ए॥ दग्धाङ्गतीकं तं बालं रुदन्तं स्थविरावदत् । न किंचिदपि जानासि चाणक्य इव बाखकः ॥ २३ ॥ चाणक्यस्तचः श्रुत्वा प्रविश्य च तदोकसि । पप्र वृक्षां चाणक्यदृष्टान्तः कोऽयमनके ॥ एवं ॥ जरत्युवाच चाणक्यो बहिर्देशमसाधयन् । श्रादौ नन्दपुरं रुन्धन्विगोपं प्रापदपधीः॥ श्एए॥ शनैः पार्श्वेष्वनुञ्जानो मध्य एव क्षिपन्करम् । तथा बालो ऽप्ययं दग्धोऽङ्गखीष्वत्युषणरब्बया॥श्ए६॥ अहो स्त्रिया अप्येतस्या धीमत्त्वमिति चिन्तयन् । चाणक्यो हिमवत्कूटं ततो ऽगात्सन्निवेशनम्॥श्ए॥ तत्र पर्वतकाख्येन नृपेण सह सौहृदम् । चन्मगुप्तगुरुश्चक्रे तत्साहाय्यककाम्यया ॥ श्ए० ॥ तमन्यदोचे चाणक्यो नन्दमुन्मूख्य पार्थिवम् । ताज्यं संविजज्यावां गृहाव भ्रातराविव ॥ श्एए॥ ततः पर्वतकेनापि प्रत्यपद्यत तवचः । स हि चाणक्ययुक्तोऽनूत्सन्नद्ध श्व केसरी॥३०॥ चाणक्यश्चन्द्रगुप्तश्च स च पर्वतको बहिः। उपचक्रमिरे नन्ददेशं साधयितुं ततः॥३०१ ॥ एकं तु तैः पुरं रुधमपि नमशाकि न। निदार्थ निकुयेषेण चाणक्यस्तत्र चाविशत् ॥ ३०॥ तत्र त्रिदण्डी चाणक्यः पुरमध्ये परिज्रमन् । ददर्शानादिकाः सप्त सकखा मातृदेवताः॥ ३०३ ॥ चाणक्यो ऽचिन्तयदिमाः सकलाः पाहि देवताः। नूनमासां प्रजावेण पुरमेतन्न जज्यते ॥३०४॥ मातरः कथमुत्थाप्या इति यावदचिन्तयत् । चाणक्यः पुररोधातैः पौरस्तावदपृष्ठयत ॥ ३०५॥ १.अतिशयेन पान्तीति पाहि Jain care For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy