________________
श्रष्टमा
SAMSUSUALSASARAM
रजको ऽप्यश्ववारं तं दृष्ट्वा दूरादायुधम् । सत्यमेवेति निश्चित्य पखायिष्टात्तजीवितः॥२७६॥ वृहतीक्षालनैर्ववक्षालने ऽपि कृतश्रमः । तस्त्राणि तु निर्नेक्तुमारेने चणिसूः स्वयम् ॥ २७ ॥ तं च सादिनमायान्तं पृचन्तं पूर्वसादिवत् । तथैव मारयामास चणिपुत्रः कुशाग्रधीः॥२७॥ चाणक्यचन्द्रगुप्तौ तु ततः स्थानात्प्रचेलतुः। चिखिदे चन्मगुप्तो यान्दामकुर्बुिजुया ॥ २७ए । चन्मगुप्त बहिर्मुक्त्त्वा चाणक्यो ग्रामसन्मुखम् । चचाल नक्तमानेतुं जक्कं ग्रामं विना न हि॥२०॥ ग्रामानदं च निर्यान्तं तत्कालकृतनोजनम् । मन्दमन्दपदं तुन्दपरिमार्ज ददर्श सः॥२१॥ पप्रल चेह विप्रस्य पालिर्खगति वा न वा । नहो ऽप्याख्यनगत्येव लग्ना मम हि सम्प्रति ॥ ॥ पुनः पप्रच्छ चाणक्यो बुलुजे नह किं त्वया । स श्राख्यत्सरसदना कृतशालिकरम्बकम् ॥ २३ ॥ चाणक्यो ऽचिन्तयामे जक्तार्थ चमतो मम । विलम्बः स्यात्कथं जावीचन्षगुप्तस्तु मां विना ॥२०॥ एकाकी खलु नन्दाश्ववारैर्दुवारविक्रमैः । कुक्कुरैः सूकर इव चन्षगुप्तो ग्रहीष्यते ॥२५॥ कुमारश्चन्अगुप्तश्च गृहीतो नन्दसादिनिः। तदा मनोरथो जावी स्वराज्यसमो मम ॥२६॥ उदरादस्य लट्टस्य तदाकृष्य करम्बकम् । ददामि तस्मै तत्प्राणा रक्षणीया यथा तथा ॥ २७ ॥ इति जट्टस्य चाणक्यस्तस्योदरमदारयत् । सद्यो रसवतीकार श्व कूष्माएिमकाफलम् ॥ २॥ चाणक्यस्तदणं नट्टजठरात् पिठरादिव । स्वयं करम्बमाकृष्य चन्अगुप्तमनोजयत् ॥ गए। सचम्धगुप्तश्चाणक्यस्ततो ब्राम्यन्दिनात्यये । आससाद ग्राममेकं कुलाय मिव विष्किरः॥ ए॥ १ क्षालयितुं २ तपेली नामकपात्रादिव. ३ नीडं ४ पक्षी.
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org