SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ श्रष्टमा SAMSUSUALSASARAM रजको ऽप्यश्ववारं तं दृष्ट्वा दूरादायुधम् । सत्यमेवेति निश्चित्य पखायिष्टात्तजीवितः॥२७६॥ वृहतीक्षालनैर्ववक्षालने ऽपि कृतश्रमः । तस्त्राणि तु निर्नेक्तुमारेने चणिसूः स्वयम् ॥ २७ ॥ तं च सादिनमायान्तं पृचन्तं पूर्वसादिवत् । तथैव मारयामास चणिपुत्रः कुशाग्रधीः॥२७॥ चाणक्यचन्द्रगुप्तौ तु ततः स्थानात्प्रचेलतुः। चिखिदे चन्मगुप्तो यान्दामकुर्बुिजुया ॥ २७ए । चन्मगुप्त बहिर्मुक्त्त्वा चाणक्यो ग्रामसन्मुखम् । चचाल नक्तमानेतुं जक्कं ग्रामं विना न हि॥२०॥ ग्रामानदं च निर्यान्तं तत्कालकृतनोजनम् । मन्दमन्दपदं तुन्दपरिमार्ज ददर्श सः॥२१॥ पप्रल चेह विप्रस्य पालिर्खगति वा न वा । नहो ऽप्याख्यनगत्येव लग्ना मम हि सम्प्रति ॥ ॥ पुनः पप्रच्छ चाणक्यो बुलुजे नह किं त्वया । स श्राख्यत्सरसदना कृतशालिकरम्बकम् ॥ २३ ॥ चाणक्यो ऽचिन्तयामे जक्तार्थ चमतो मम । विलम्बः स्यात्कथं जावीचन्षगुप्तस्तु मां विना ॥२०॥ एकाकी खलु नन्दाश्ववारैर्दुवारविक्रमैः । कुक्कुरैः सूकर इव चन्षगुप्तो ग्रहीष्यते ॥२५॥ कुमारश्चन्अगुप्तश्च गृहीतो नन्दसादिनिः। तदा मनोरथो जावी स्वराज्यसमो मम ॥२६॥ उदरादस्य लट्टस्य तदाकृष्य करम्बकम् । ददामि तस्मै तत्प्राणा रक्षणीया यथा तथा ॥ २७ ॥ इति जट्टस्य चाणक्यस्तस्योदरमदारयत् । सद्यो रसवतीकार श्व कूष्माएिमकाफलम् ॥ २॥ चाणक्यस्तदणं नट्टजठरात् पिठरादिव । स्वयं करम्बमाकृष्य चन्अगुप्तमनोजयत् ॥ गए। सचम्धगुप्तश्चाणक्यस्ततो ब्राम्यन्दिनात्यये । आससाद ग्राममेकं कुलाय मिव विष्किरः॥ ए॥ १ क्षालयितुं २ तपेली नामकपात्रादिव. ३ नीडं ४ पक्षी. Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy