________________
I
सरसः पद्मिनीषएकमएिकतस्यास्य वारिणि । यातिलीलायितं कृत्वा मोन्मश्च मजिरा ॥ २६१ ॥ ममा चन्द्रगुप्तो ऽथ प्रागगाधे ऽपि वारिणि । धीरो वारिस्तम्ननिकां विद्यां साधितवानिव ॥ २६२ ॥ स्वयं तु सरसस्तीरे चाणक्यः सुस्थिरासनः । समाधिनाटनं कृत्वा तस्थौ योगीव निर्ममः ॥ २६३ ॥ मातोद्य कोणाघातानपादपातेन वाजिना । वायुवाजेन नन्दाश्ववारो ऽथ स समाययौ ॥ २६४ ॥ स पप्रच च चाणक्यं जदन्त कथयाशु मे । किं त्वयाद्य पुमान्को ऽपि दृष्टोऽजिनवयौवनः ॥ २६५ ॥ समाधिङ्गरुत्वाभिनयेन चणिप्रसूः । अङ्गखी सञ्ज्ञया तस्य हुंकुर्वन्वार्यदर्शयत् ॥ २६६ ॥ चन्द्रगुप्ताकर्षणास सादी ममम्नसि । श्रामुक्तं मोक्तुमारेने चलनीमिव नर्तकी ॥ २६७ ॥ तस्यैवादाय निस्त्रिंशं निस्त्रिंशश्वणिनूरथ । अम्बुदेव्या बलीकर्तुमिव चिच्छेद तरिः ॥ २६८ ॥ हि वत्सैहि वत्सेति चाणक्येनोदिते क्षणात् । सरसो निर्ययौ चन्द्रगुप्तश्चन्द्र इवोदधेः ॥ २६ ॥ चन्द्रमारोप्य तत्राश्वे चाणक्यः समभाषत । त्वामाख्यं सादिने यहि तर्हि किं चिन्तितं त्वया ॥ २७० ॥ चन्द्रगुप्तोऽब्रवीदार्य मयैतच्चिन्तितं तदा । इदमेव खलु श्रेयो जानात्यार्यो हि न त्वहम् ॥ २७९ ॥ चाणक्यो ऽचिन्तयन्नूनं सर्वदापि वशंवदः । न हि मे व्यभिचार्येष यन्तुर्ज इव द्विपः ॥ २७२ ॥ तयोश्च गछतोः पृष्ठे यमदूत इवोद्भटः । श्राययौ नन्दसाद्यन्यो वायुवाजेन वाजिना ॥ २७३ ॥ तमापतन्तं दृष्ट्वा च चाणक्येनोदितः पुनः । चन्द्रगुप्तः सरोमध्ये न्यमङ्गीन्मङ्ग हंसवत् ॥ २७४ ॥ रजकं वारितीरस्थं चणिसूनुरुवाच च । त्वद्वेणिरुषितो राजा नश्य चेन्न मुमूर्षसि ॥ २७९ ॥ १ वायुवेगेन २ खड्गं ३ निर्दयः
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org