SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ I सरसः पद्मिनीषएकमएिकतस्यास्य वारिणि । यातिलीलायितं कृत्वा मोन्मश्च मजिरा ॥ २६१ ॥ ममा चन्द्रगुप्तो ऽथ प्रागगाधे ऽपि वारिणि । धीरो वारिस्तम्ननिकां विद्यां साधितवानिव ॥ २६२ ॥ स्वयं तु सरसस्तीरे चाणक्यः सुस्थिरासनः । समाधिनाटनं कृत्वा तस्थौ योगीव निर्ममः ॥ २६३ ॥ मातोद्य कोणाघातानपादपातेन वाजिना । वायुवाजेन नन्दाश्ववारो ऽथ स समाययौ ॥ २६४ ॥ स पप्रच च चाणक्यं जदन्त कथयाशु मे । किं त्वयाद्य पुमान्को ऽपि दृष्टोऽजिनवयौवनः ॥ २६५ ॥ समाधिङ्गरुत्वाभिनयेन चणिप्रसूः । अङ्गखी सञ्ज्ञया तस्य हुंकुर्वन्वार्यदर्शयत् ॥ २६६ ॥ चन्द्रगुप्ताकर्षणास सादी ममम्नसि । श्रामुक्तं मोक्तुमारेने चलनीमिव नर्तकी ॥ २६७ ॥ तस्यैवादाय निस्त्रिंशं निस्त्रिंशश्वणिनूरथ । अम्बुदेव्या बलीकर्तुमिव चिच्छेद तरिः ॥ २६८ ॥ हि वत्सैहि वत्सेति चाणक्येनोदिते क्षणात् । सरसो निर्ययौ चन्द्रगुप्तश्चन्द्र इवोदधेः ॥ २६ ॥ चन्द्रमारोप्य तत्राश्वे चाणक्यः समभाषत । त्वामाख्यं सादिने यहि तर्हि किं चिन्तितं त्वया ॥ २७० ॥ चन्द्रगुप्तोऽब्रवीदार्य मयैतच्चिन्तितं तदा । इदमेव खलु श्रेयो जानात्यार्यो हि न त्वहम् ॥ २७९ ॥ चाणक्यो ऽचिन्तयन्नूनं सर्वदापि वशंवदः । न हि मे व्यभिचार्येष यन्तुर्ज इव द्विपः ॥ २७२ ॥ तयोश्च गछतोः पृष्ठे यमदूत इवोद्भटः । श्राययौ नन्दसाद्यन्यो वायुवाजेन वाजिना ॥ २७३ ॥ तमापतन्तं दृष्ट्वा च चाणक्येनोदितः पुनः । चन्द्रगुप्तः सरोमध्ये न्यमङ्गीन्मङ्ग हंसवत् ॥ २७४ ॥ रजकं वारितीरस्थं चणिसूनुरुवाच च । त्वद्वेणिरुषितो राजा नश्य चेन्न मुमूर्षसि ॥ २७९ ॥ १ वायुवेगेन २ खड्गं ३ निर्दयः Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy