SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ तृतीयः ॥४ ॥ अचिन्तयच्च तत्पास्थिता चतुरचेटिका । नूनं यून्यत्र रमते स्वामिन्या दृष्टिरुच्चकैः ॥ २६ ॥ ऊचे च स्वामिनि तव यून्यस्मिन्रमते मनः।न चित्रमत्र कस्येन्चुर्नानन्दयति खोचने ॥२७॥ खलितोचे मनोज्ञासि साधु साधु मनीषिणि । जीवामि तद्यदि जजे मनोरमममुं नरम् ॥२२॥ को ऽसाविति ज्ञापय मां झापयित्वा तथा कुरु । यथा हि सङ्गमय्यामुं निर्वापयसि मे वपुः ॥२ए॥ गत्वा ज्ञात्वा च सा चेटी पुनरागत्य सत्वरम् । राइयै व्यज्ञपयर्यनाटकैकमहानटी ॥ ३० ॥ वास्तव्यः पत्तने ऽत्रैव ललिताङ्गो ऽयमाख्यया । समुप्रियसझस्य सार्थवाहस्य नन्दनः॥ २३१॥ सौजाग्यमन्मथश्चायं घासप्ततिकलानिधिः । कुलीनश्च युवा चेति स्थाने स्वामिनि ते मनः ॥२३॥ अस्याकृत्यनुसारेण गुणानपि हि निश्चिनु । यत्राकृतिस्तत्र गुणा इति खोकेऽपि गीयते ॥ ३३॥ नारीवेकासि गुणिनी त्वं यथैष तथा नृषु । तद्द्वयोर्गुणिनोर्योगं घटयामि समादिश ॥३४॥ एवं कुर्विति राइयूचे तस्या हस्ते च तत्कृते । लेखं प्रेमाडराम्नोदपयःश्लोकाङ्कमार्पयत् ॥ ३५ ॥ सद्यो दास्यपि सा गत्वा दूतीकमैककोविदा । जगाद खखिताङ्गाय खखितोपवाचिकम् ॥२३६॥ प्रवर्त्य तरिंसायां लखिताङ्गं चटूक्तितिः । अर्पयामास तं वेखं तस्य प्रीणयितुं मनः ॥ २३ ॥ स सद्य उद्यत्पुखकः कदम्ब श्व पुष्पितः। तं प्रेमव्यञ्जक लेखं वाचयामास तद्यथा ॥३०॥ यथा दृष्टो ऽसि सुन्नग तदाद्यपि वराक्यहम् । पश्यामि त्वन्मयं सर्व योगेनानुगृहाण माम् ॥ २३ए। वाचयित्वेति तं खेखं सो ऽवादीदयि कोविदे।कच सान्तःपुरेवासा वणिग्मात्रः कचास्म्यहम् ॥२४॥ १ प्रशान्तं करोषि SACHCHESHANGACASTROSAROSEX ॥४ ॥ Lain calonantematonal For Personal and Private Use Only X ainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy