SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ यथा ह्यकालपुष्पादि दर्शितं कौतुकावहम् । तथैतदपि विज्ञानं न तपःशक्तिरीदृशी ॥ ७ ॥ उपदेशमात्रसिझे साध्ये युष्मादृशामपि । विज्ञाने विस्मयं कृत्वा मा स्म श्रचत्त तापसान् ॥ ए॥ यदि वः प्रत्ययो नास्ति तापसस्तन्निमन्त्र्यताम् । गृहागतस्य तस्याही प्रहाल्यौ पाउके अपि ॥५०॥ श्रावकैस्तापसः सो ऽथ मायां कृत्या न्यमन्त्र्यत । एकस्य श्रावकस्यौकस्यागात्परिवृतो जनैः ॥१॥ श्रावकः सकुटुम्बो ऽपि दर्शयन्नक्तिनाटकम् । तं तापसमजाषिष्ट गृहकारमुपागतम् ॥ २॥ जगवन्नवतः पादपद्मौ प्रहालयाम्यहम् । ये दाखयन्ति त्वत्पादावात्मानं दालयन्ति ते ॥ ३ ॥ तदस्माननुगृह्मैवं निस्तारयितुमर्हसि । स्खलयन्ति महास्मानो नक्निक्तिमतां न हि ॥४॥ अनिवतो ऽपि तस्याथ श्रावकस्तापसस्य सः । दालयामास पादौ च पाउके चोष्णवारिणा ॥५॥ तत्पादपाउकाशौचमकार्षीत्स तथा यथा । तत्र प्रलेपगन्धो ऽपि नास्थान्नीचे ऽनुरागवत् ॥ ६ ॥ महत्या प्रतिपत्त्या तं तापसं श्रावकाग्रणी। अन्नोजयत्कार्यवशात्पूज्या मिथ्यादृशो ऽपि हि ॥७॥ तेन लेपापहारेण तापसो धर्मनायितः। नावेदीज्ञोजनास्वादं विगोपागमशङ्कया ॥७॥ तापसो नोजनं कृत्वा सरित्तीरं पुनर्ययौ । लोकैर्वृतो जलस्तम्ल कुतूहसदिदृझ्या ॥ ए॥ खेपाश्रयः स्यादद्यापि को ऽपीत्यत्पमतिः स तु । अलीकसाहसं कृत्वा प्राग्वत्प्राविशदम्नसि ॥ ए.॥ ततः कमएमलुरिव कुर्वन्बुडबुडारवम् । ब्रुमति स्म सरित्तीरे स तापसकुमारकः ॥१॥ वयं मायाविनानेन मोहिताः स्मः कियच्चिरम् । मलिन्यनूदिति मनस्तदा मिथ्यादृशामपि ॥ ए॥ दत्तताखे च तत्कालं जने तुमुलकारिणि । आचार्या अपि तत्रागुः श्रुतस्कन्धधुरन्धराः॥ ए३ ॥ Jain Education | For Personal and Private Use Only a.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy