________________
घादशः
॥ १०१ ॥
Jain Educationa International
ततश्चिकीर्षवः स्वस्य दर्शनस्य प्रजावनाम् । श्रचायश्चिक्षिपुर्योग विशेषं सरिदन्तरे ॥ ९४ ॥ हि पुत्र यथा यामो वयं परतटे तव । इति चावोचदाचार्यवर्यो धुर्यो महात्मनाम् ॥ एए ॥ तटये ततस्तस्याः सरितो मिलिते सति । श्राचार्यः सपरीवारः परतीरजुवं ययौ ॥ ए६ ॥ श्राचार्यैर्दर्शितं तं चातिशयं प्रेदय तापसाः । सर्वे ऽपि संवि' विजिरे तनक्तश्चाखिलो जनः ॥ ए ॥ श्राचार्यस्यार्यशमितस्यान्तिके प्राव्रजन्नथ । सर्वे मथित मिथ्यात्वास्तापसा एकचेतसः ॥ ए८ ॥ ते ब्रह्मीपवास्तव्या इति जातास्तदन्वये । ब्रह्मघीपिकनामानः श्रमणा आगमोदिताः ॥ एए ॥ इतश्च वज्रस्तत्रस्थः क्रमेणानू विहायनः । तदा च धनगिर्याद्यास्तत्र साधव श्राययुः ॥ १०० ॥ यास्यति धन गिरिग्रहीष्यामि स्वमात्मजम् । सुनन्दैवं चिन्तयन्ती तेष्वायातेष्वमोदत ॥ १०१ ॥ सुनन्दापि महर्षियः स्वनन्दनमयाचत । ते पुनर्नार्पयामासुः प्रत्यभाषन्त चेदृशम् ॥ १०२ ॥
याचितस्त्वया दत्तो मुग्धे ऽस्मभ्यमयं शिशुः । वान्तान्नमिव को दत्तं पुनरादातुमिष्ठति ॥ १०३ ॥ विक्रीडेष्विव दत्तेषु स्वामित्वमपगष्ठति । मा याचिष्ठाः सुतं दत्त्वा त्वयैष परसात्कृतः ॥ १०४ ॥ पदयोरुयोरेवमुच्चैर्विवदमानयोः । लोको वादीदमुं वादं राजा निर्धारयिष्यति ॥ १०५ ॥ ततः सुनन्दा लोकेन सहिता नृपपर्षदि । जगाम सङ्घसहिताः श्रमणा अपि ते ययुः ॥ १०६ ॥ राज्ञो न्यषीदघामेन सुनन्दा दक्षिणेन तु । श्रीमान्सङ्घः समस्तो ऽपि यथास्थानमथापरे ॥ १०७ ॥ परिजाव्य घोषामुत्तरं चावदनृपः । येनाहूतः समायाति बालस्तस्य जवत्वसौ ॥ १०८ ॥
१ संवेगं प्रापुः ।
For Personal and Private Use Only
सर्गः
॥ १०१ ॥
www.jainelibrary.org