SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ श्रन्यदा कल्पकगृहकाररथ्यानिवासिनम् । राजा रजकमात्मीयं पप्रछाइय धीनिधिः॥४५॥ ब्राह्मणः कल्पको नाम यस्तव प्रातिवेश्मिकः । वसनानि तदीयानि त्वं दाखयसि किं न वा ॥४६॥ शाखयामीति रजकेनोक्ते प्रोवाच तं नृपः । तदानीं तानि वस्त्राणि धर्तव्यान्यर्पय स्म मा ॥४॥ प्रमाणमादेश इति विज्ञप्य रजको ययौ । इतश्च समयः कौमुद्युत्सवस्य समाययौ ॥४०॥ कहपकं च गृहिण्यूचे वस्त्ररत्नान्यमूनि मे । राजनिऐंजकेनाद्य निर्णजय मनोरम ॥ ए॥ यथातिशयचोदाणि सहायान्यंशुकान्यहम् । धूपयित्वा परिदधे कौमुदीपर्ववासरे ॥५०॥ कहपको ऽचिन्तयश्चैवमासन्ने पर्ववासरे। अन्यस्य नाटिलोजेन रजको राजवर्चसी ॥५१॥ अर्पयेघरवस्त्राणि नार्पयिष्यति मे पुनः। ससंक्लेशं परिजवं तन्न क्रेष्ये स्वपाणिना ॥ ५॥ युग्म। विवेकलोचनेनैवं प्रेक्ष्य प्रेक्षावतां वरः। उपैदिष्ट वचः पल्याः स्त्रीमुखाः कृतिनो न हि ॥ १३ ॥ अत्याग्रहगृहीतस्तु तस्या वासांसि कहपकः। रजकस्यार्पयत्तस्य स्त्रीग्रहो बखवान्खलु ॥४॥ समागते पर्वदिने कल्पकस्योपतस्थुषः। वासांसि नार्पयत्तस्य रजको राजशासनात् ॥ ५५॥ श्रद्य याहि प्रातरेहीत्येवं प्रातारयन्मुहुः। रजकः कल्पक राजनियोगादनयो हि सः॥५६॥ प्रयोजनेन तेनैव कटपको रजकस्य तु । गृहे ययावुत्तमर्णस्याधमणे इवान्वहम् ॥ ७॥ एवं जग्मतुरन्दे के तस्य वस्त्राणि मार्गतः। जवेदनिजवायैव क्षमा ह्यत्यन्तदर्शिता ॥५॥ ततो वर्षे तृतीये तु प्रवृत्ते कटपको ऽवदत् । अरे सुन्दर चौरस्त्वं मघवास्यसि जीर्णवान् ॥ एए॥ १ राजरजकेन २ राजतेजस्वी - JainEducationaintemational For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy