________________
सप्तमः
॥६
॥
किं कुर्मः कोऽपि वृणुते न जलोदरिणीमिमाम् । तघाबले पतिताय देया कस्मैचिदप्यसौ ॥३०॥ वाकडखेनापि न ग्राह्यः कोऽपि ना कटपकं विना। सत्यसन्धः स एवैकस्तदर्थ प्रयतामहे ॥३१॥ तेनापि कूपिकाखानि स्वगृहाग्रे चिजन्मना । कटपकागमवेलायां सा कन्याक्षेपि तत्र च ॥ ३ ॥ श्रायान्तं कल्पकं दृष्ट्वा पूञ्चकार च स विजः। य आकर्षति मे पुत्रीं तस्मायेव ददाम्यहम् ॥ ३३ ॥ कल्पको ऽपि हि तत्कालं दयोलिखितमानसः । तामाचकर्षाश्रुत्वैव वाचं तत्पितुरुत्तराम् ॥ ३४ ॥ तत्पितोवाच मत्कन्यामिमामुघह कटपक । कूपिकाकर्षकायोच्चैर्मयैषा कटिपता यतः॥ ३५॥ एतस्याः सम्प्रदानं च श्रुत्वा संसोढवानसि । श्रनिषिह्यनुमतमिति न्यायो ऽपि वर्तते ॥३६॥ स्रष्टेव विद्यास्थानानां त्वमेव न्यायवित्तमः । सत्यसन्धो ऽसि त्रातस्त्वं तत्कुरुष्व यदर्हति ॥३७॥ खितो बुधिशक्त्याहं किं करोमीति कल्पकः । नितम्बिनीनिरीहो ऽपि तामुघोढुममन्यत ॥३॥ कलाकलापजलधिकुम्नजन्माथ कटपकः। श्रायुर्वेदोदितोषध्योझोघीकृत्योवाह ताम् ॥३ए॥
कहपक परिमतं बुधिमन्तं श्रुत्वाथ नन्दराट् । प्राय प्रार्थयाश्चके ममामात्यत्वमाश्रय ॥४॥ जजहप कल्पको राजन्मासाहादनमात्रकम् । विहाय नान्यमधिकं वाञ्छाम्यपि परिग्रहम् ॥४१॥ धार्मिकाणां ससूकानां न हि निर्वइति क्वचित् । राजन्नमात्यव्यापारः पर्याप्तं तदनेन मे ॥४॥ इत्युक्त्वा राज्ञ श्राज्ञां तामवज्ञायैव कटपकः। जगाम चक्रे च नृपस्तविघान्वेषणोद्यमम् ॥४३॥ न नन्दः प्राप तबिध नित्यमन्वेषयन्नपि । महात्मनां निरीहाणां तद्धि प्रायेण पुर्खजम् ॥ ४॥ १ सत्यप्रतिज्ञः २ नीरोगीकृत्य ३ सदयानां
Jain Educationa international
For Personal and Private Use Only
www.jainelibrary.org