SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ सप्तमः ॥६ ॥ किं कुर्मः कोऽपि वृणुते न जलोदरिणीमिमाम् । तघाबले पतिताय देया कस्मैचिदप्यसौ ॥३०॥ वाकडखेनापि न ग्राह्यः कोऽपि ना कटपकं विना। सत्यसन्धः स एवैकस्तदर्थ प्रयतामहे ॥३१॥ तेनापि कूपिकाखानि स्वगृहाग्रे चिजन्मना । कटपकागमवेलायां सा कन्याक्षेपि तत्र च ॥ ३ ॥ श्रायान्तं कल्पकं दृष्ट्वा पूञ्चकार च स विजः। य आकर्षति मे पुत्रीं तस्मायेव ददाम्यहम् ॥ ३३ ॥ कल्पको ऽपि हि तत्कालं दयोलिखितमानसः । तामाचकर्षाश्रुत्वैव वाचं तत्पितुरुत्तराम् ॥ ३४ ॥ तत्पितोवाच मत्कन्यामिमामुघह कटपक । कूपिकाकर्षकायोच्चैर्मयैषा कटिपता यतः॥ ३५॥ एतस्याः सम्प्रदानं च श्रुत्वा संसोढवानसि । श्रनिषिह्यनुमतमिति न्यायो ऽपि वर्तते ॥३६॥ स्रष्टेव विद्यास्थानानां त्वमेव न्यायवित्तमः । सत्यसन्धो ऽसि त्रातस्त्वं तत्कुरुष्व यदर्हति ॥३७॥ खितो बुधिशक्त्याहं किं करोमीति कल्पकः । नितम्बिनीनिरीहो ऽपि तामुघोढुममन्यत ॥३॥ कलाकलापजलधिकुम्नजन्माथ कटपकः। श्रायुर्वेदोदितोषध्योझोघीकृत्योवाह ताम् ॥३ए॥ कहपक परिमतं बुधिमन्तं श्रुत्वाथ नन्दराट् । प्राय प्रार्थयाश्चके ममामात्यत्वमाश्रय ॥४॥ जजहप कल्पको राजन्मासाहादनमात्रकम् । विहाय नान्यमधिकं वाञ्छाम्यपि परिग्रहम् ॥४१॥ धार्मिकाणां ससूकानां न हि निर्वइति क्वचित् । राजन्नमात्यव्यापारः पर्याप्तं तदनेन मे ॥४॥ इत्युक्त्वा राज्ञ श्राज्ञां तामवज्ञायैव कटपकः। जगाम चक्रे च नृपस्तविघान्वेषणोद्यमम् ॥४३॥ न नन्दः प्राप तबिध नित्यमन्वेषयन्नपि । महात्मनां निरीहाणां तद्धि प्रायेण पुर्खजम् ॥ ४॥ १ सत्यप्रतिज्ञः २ नीरोगीकृत्य ३ सदयानां Jain Educationa international For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy