________________
अन्येयुः सूनुरुत्पेदे कपिलस्य दिजन्मनः । स पुनर्जातमात्रोऽपि रेवंतीनिरगृह्यत ॥ १५ ॥ मुनिभिः कटपमानानां जाजनानामधश्च सः। बालो चिजन्मना तेन दः श्रधानशालिना ॥१६॥ तेषां महाप्रजावानामृषीणां पात्रवारिणा । अनिषिक्तं शिशु क्रूरव्यन्तों मुमुचुर्दुतम् ॥ १७ ॥ मुनिजाजनकटपाम्नोनिषिक्तस्यारुजः शिशोः। चक्रे कटपक इत्याख्यां कपिलः श्रावकस्तदा ॥१०॥ तदादि व्यन्तरीदोषस्तगृहे न कदाप्यनूत् । ततश्च पुत्रसन्तानसमृधः कपिलो ऽनवत् ॥ १५॥ कहपकः क्रमयोगेन विपन्नपितृकः पुरे। समस्त विद्यास्थान एको ऽनूत्कीर्तिजाजनम् ॥२०॥ सगर्नश्रावकत्वेन सदा सन्तोषधारकः।न परिग्रहलूयस्त्वमनोरथमपि व्यधात् ॥१॥ कुलीना अपि लावण्यवती रूपवतीरपि । दीयमाना अपि प्रार्थ्य नोपयेमे स कन्यकाः॥२२॥ पुरे परिज्रमन्नित्यं कटपको बटुनिर्वृतः । पौराणां पूजनीयो ऽविघान्सर्वत्र पूज्यते ॥ २३ ॥
श्तश्च कापिलेस्तस्य गमनागमनाध्वनि । पर्यवात्सीविजन्मैकस्तस्य चैकानवत् सुता ॥२॥ तामत्यन्तं रूपवतीमप्युपायंस्त को ऽपि न । जलोदरेण तस्या हि रूपलक्ष्मीरदूष्यत ॥ २५॥ पयोनृतदृतिप्रायं तस्यास्तुन्दमजायत । कन्यापि साजूजुर्वीवादमा चक्रमणे ऽपि हि ॥ २६॥ सा कन्यकापि वढीव समये पुष्पवत्यजूत् । विषमा तत्तु तन्माता कथयामास तत्पितुः॥२७॥ ब्राह्मणो ब्राह्मणीमूचे प्रिये दोषो ऽयमावयोः। नोघाहितेयं यत्कन्या कन्याप्येषा ह्यजूदवीः ॥२७॥ अस्याः पत्युरनूतत्वात्पुष्पे मोघत्वमागते । उपस्थितं भ्रूणहत्यापापं तदिदमावयोः॥शए॥ १ व्यन्तरीभिः २ ऋतुमती ३ आर्तवे
Jain Education
For Personal and Private Use Only
www.jainelibrary.org