SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ अन्येयुः सूनुरुत्पेदे कपिलस्य दिजन्मनः । स पुनर्जातमात्रोऽपि रेवंतीनिरगृह्यत ॥ १५ ॥ मुनिभिः कटपमानानां जाजनानामधश्च सः। बालो चिजन्मना तेन दः श्रधानशालिना ॥१६॥ तेषां महाप्रजावानामृषीणां पात्रवारिणा । अनिषिक्तं शिशु क्रूरव्यन्तों मुमुचुर्दुतम् ॥ १७ ॥ मुनिजाजनकटपाम्नोनिषिक्तस्यारुजः शिशोः। चक्रे कटपक इत्याख्यां कपिलः श्रावकस्तदा ॥१०॥ तदादि व्यन्तरीदोषस्तगृहे न कदाप्यनूत् । ततश्च पुत्रसन्तानसमृधः कपिलो ऽनवत् ॥ १५॥ कहपकः क्रमयोगेन विपन्नपितृकः पुरे। समस्त विद्यास्थान एको ऽनूत्कीर्तिजाजनम् ॥२०॥ सगर्नश्रावकत्वेन सदा सन्तोषधारकः।न परिग्रहलूयस्त्वमनोरथमपि व्यधात् ॥१॥ कुलीना अपि लावण्यवती रूपवतीरपि । दीयमाना अपि प्रार्थ्य नोपयेमे स कन्यकाः॥२२॥ पुरे परिज्रमन्नित्यं कटपको बटुनिर्वृतः । पौराणां पूजनीयो ऽविघान्सर्वत्र पूज्यते ॥ २३ ॥ श्तश्च कापिलेस्तस्य गमनागमनाध्वनि । पर्यवात्सीविजन्मैकस्तस्य चैकानवत् सुता ॥२॥ तामत्यन्तं रूपवतीमप्युपायंस्त को ऽपि न । जलोदरेण तस्या हि रूपलक्ष्मीरदूष्यत ॥ २५॥ पयोनृतदृतिप्रायं तस्यास्तुन्दमजायत । कन्यापि साजूजुर्वीवादमा चक्रमणे ऽपि हि ॥ २६॥ सा कन्यकापि वढीव समये पुष्पवत्यजूत् । विषमा तत्तु तन्माता कथयामास तत्पितुः॥२७॥ ब्राह्मणो ब्राह्मणीमूचे प्रिये दोषो ऽयमावयोः। नोघाहितेयं यत्कन्या कन्याप्येषा ह्यजूदवीः ॥२७॥ अस्याः पत्युरनूतत्वात्पुष्पे मोघत्वमागते । उपस्थितं भ्रूणहत्यापापं तदिदमावयोः॥शए॥ १ व्यन्तरीभिः २ ऋतुमती ३ आर्तवे Jain Education For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy