SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ सप्तमः ॥ ६६ ॥ सप्तमः सर्गः इतश्च तत्रैव पुरे सनथे नन्दभूभुजा । ब्राह्मणः कपिलो नामाध्युवासैको बहिर्मुवि ॥ १ ॥ एकदा तगृहोद्देशे परिवारसमन्वितः । श्राचार्यः कश्चिदप्यागात्संसारकरिकेशरी ॥ २ ॥ तदा खिसनः कान्तिखेदादिव दिवाकरः । जगाम पश्चिमाम्नोधिलहरी जलह स्तिताम् ॥ ३ ॥ प्रत्यग्रदाडिमी पुष्पवर्णवैजवहारिभिः । पश्चिमालदि सन्ध्याः कौसुम्नांशुकनागिव ॥ ४ ॥ गृहादीपमाला निर्मासुराजिः पदे पदे । व्योन्नः स्पर्धानुबन्धेन सनक्षत्रेव भूरभूत् ॥ ५ ॥ श्रालोकजनकं विष्वक्खगाः कोलाहलछलात् । उदयसे क्व नु यो ऽपीत्यर्यमाणमिवोचिरे ॥ ६ ॥ मन्ये ऽस्तं गतार्केण वह्नौ न्यासीकृता रुचः । तस्मिन्काले कथमभूदन्यथा सो ऽतिजासुरः ॥ ७ ॥ नीरन्ध्रेणान्धकारेषाञ्जनसब्रह्मचारिणा । तदानोदसीरेन्द्रं पाताल विवरोपमम् ॥ ८ ॥ नगरे जो रात्रौ प्रवेश इति सूरयः । स्वैः पादैः पुपुवुस्तस्य ब्राह्मणस्य गृहाङ्गणम् ॥ ए ॥ ब्राह्मणं तमनुज्ञाप्याचार्यास्ते तां विजावरीम् । तदग्निहोत्रशालायामवात्सुर्विश्ववत्सलाः ॥ १० ॥ जानन्ति किञ्चिदप्येते न वेति प्रत्यनीकधीः । जगामाचार्यवर्यस्य समीपे कपिलो निशि ॥ ११ ॥ हृदयान्तःसमुल्लासिश्रुतान्धिलहरी निजैः । वचोभिर्विदधे सूरिस्तस्याग्रे धर्मदेशनाम् ॥ १२ ॥ तस्यामेव हि तामस्यां धर्मदेशनया तथा । श्रावकः कपिलो जज्ञे ऽथाचार्या ययुरन्यतः ॥ १३ ॥ अन्यदा केचिदाचार्याः प्रावृट्टाले तदोकसि । तस्थुस्तेनाईती जूतेनानुज्ञाता द्विजन्मना ॥ १४ ॥ १ सहिते २ आकाशं 1 Jain Educationa International For Personal and Private Use Only ॥ ६६ ॥ www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy