________________
थागत्य पुनरास्थान्यां सिंहासने निषद्य च । नन्दो जगाद स्वारक्षानिहन्यन्ताममी इति ॥२४॥ शारदा अपि ते चकु प्रेक्षणं चक्रिरे मिथः । स्मितं च नाटयामासुजूतात्तप्रेणादिव ॥ २४॥ बारक्षानपि विज्ञाय नन्दस्तत्सामायिकान् । जाग्ददर्श सदोघारपाःस्थौ खेप्यमयावपि ॥धए॥ नन्दपुण्याकृष्टदेव्या तौ कयाचिदधिष्ठितौ । प्रतीहारौ खेप्यमयावाकृष्टासी दधावतुः॥२०॥ ते विनीताःसामन्तास्तान्यां के ऽपि निजनिरे।के ऽप्यनाश्यन्त नन्दो ऽजूदखएडाइस्ततः परम् ॥ २१॥
नन्दो राजा राजमानो महर्या नूसुत्रामा सूत्रिताको बभूव ।
प्रायः पुण्यं विक्रमश्च प्रमाणं क्लीबं जन्म श्लाघनीयेऽपि वंशे ॥ २५ ॥ इत्याचार्यश्रीहेमचन्डविरचिते परिशिष्टपर्वणि स्थविरावलीचरिते महाकाव्ये यशोज देवीजावन बाहुशिष्यचतुष्टयवृत्तान्तयन्निकापुत्रकथापाटलीपुत्रप्रवेशउदायिमारककथानन्दराज्यलाजकीर्त
___ नोनाम पष्ठः सर्गः॥
१ संबंधिनः
lain Education Intematon
For Personal and Private Use Only
www.jainelibrary.org