SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ षष्ठः ॥ ६५ ॥ Jain Educationa International नापितकुमारस्तु प्रजातसमये तदा । स्वैरन्त्रैः पाटलीपुत्रं ददर्श परिवेष्टितम् ॥ २३२ ॥ उपाध्यायाय तं स्वप्नं नन्द श्रख्यत्प्रबोधनाक् । उपाध्यायो ऽपि तद्वेदी तं च निन्ये स्ववेश्मनि ॥ २३३ ॥ स प्रीतिजागतच नन्दमानरणादिभिः । निजां दुहितरं तेन परिणाययति स्म च ॥ २३४ ॥ नवं जामातरं नन्दं याप्ययाने ऽधिरोप्य तम् । पुरे परिभ्रमयितुमुपाध्यायः प्रचक्रमे ॥ २३५ ॥ उदाग्यपुत्रगोत्री हि परलोकमगादिति । तत्रान्तरे पञ्च दिव्यान्यभिषिक्तानि मन्त्रिभिः ॥ २३६ ॥ पट्टहस्ती प्रधानाश्वतं कुम्नो ऽथ चामरौ । पश्चाप्यमूनि दिव्यानि प्रेमू राजकुले ऽखिले ॥ २३७ ॥ ततश्च तानि दिव्यानि बही राजकुलाद्ययुः । स नन्दो याप्ययानस्थो नवोढो ददृशे च तैः ॥ २३८ ॥ पट्टहस्ती शारदाब्दशब्दसोदरगर्जितः । सद्यो नन्दं पूर्णकुम्भेनाच्य षिश्चत्तमुत्करः ॥ २३७ ॥ तमुत्पाव्य निजस्कन्धे सिन्धुरः सो ऽध्यरोपयत् । हयो ऽदेषत हर्षाच्च प्रस्तुवन्निव मङ्गलम् ॥ २४० ॥ व्याकासी दातपत्रं च पुष्करीकमिवोर्षसि । स्फायमानौ चातुवतां नृत्यन्ताविव चामरौ ॥ १४१ ॥ ततः प्रधानपुरुषैः पौरैर्जनपदेन च । चक्रे नन्दस्य सानन्दमनिषेकमहोत्सवः ॥ २४२ ॥ अनन्तरं वर्धमानस्वामि निर्वाणवासरात् । गतायां षष्टिवत्सर्यामेष नन्दो ऽजवन्नृपः ॥ २४३ ॥ ततश्च केचित्सामन्ता मदेनान्धम्नविष्णुवः । नन्दस्य न नतिं चक्रुरसौ नापितसूरिति ॥ २४४ ॥ नन्दोऽपि तेषां सद्भावपरीक्षार्थमलक्ष्यधीः । श्रास्थान्या निर्ययौ द्वारि शालाया इव वारणः ॥ २४५ ॥ माता धात्री बालनृघा यात्येव शिशुना सह । नन्देन तु समं को ऽपि नागात्तस्थुस्तथैव ते ॥ २४६ ॥ १ प्रातः For Personal and Private Use Only सर्गः ॥ ६५ ॥ www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy