SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ततश्च जवचरमप्रत्याख्यानं विधाय सः । तां कङ्ककत्रिकां कण्ठे दत्वा सूरिर्व्यपद्यत ॥ २१६ ॥ प्रातरन्तः पुरशय्यापालिकास्तत्र चागताः । पूञ्चक्रुर्व श्राम्नत्यो निरीक्ष्य तदमङ्गलम् ॥ २१७ ॥ तत्कालं मिलितो राजखोकः सर्वो ऽप्यचिन्तयत् । राजा गुरुश्च निहतौ क्षुल्लकेन न संशयः ॥ ११८ ॥ हन्तान्यो यदि तत्क्षुलः प्रथमं व्याहरेत्खलु । स महासाहसं कृत्वात एवागाददर्शनम् ॥ २१ ॥ वैरी वा वैरिपुत्रो वा वैरिणा प्रहितो ऽथवा । को ऽपि मायावती जूय विश्वस्तमवधी नृपम् ॥ २२० ॥ राज्ञश्च पितृवत्सूरिः सूरे राजापि पुत्रवत् । नूनं स सूरिणा धर्तु निषेद्धुं वा प्रचक्रमे ॥ २२१ ॥ तपः क्षामतनुः सूरिरपि तेन दुरात्मना । तथा कुर्वन्नुव्यपाति न्यपाति च नरेन्द्रवत् ॥ २२२ ॥ युग्मं ॥ विनयना सूरिरपि तेन ह्यवश्चि सः । ततस्तस्मै ददौ दीक्षां धूर्तैः को न हि वश्यते ॥ २२३ ॥ नष्टं निशायां तं प्रातः प्रापुर्नृपजटा न हि । क्रमेणापि हि यस्त्यतस्त्यक्तः क्रमशतेन सः ॥ २२४ ॥ ततः शरीरसंस्कारं राज्ञः सूरेश्व चक्रिरे । प्रधानपुरुषास्तारं विखपन्त उदश्रवः ॥ २२५ ॥ उदायमारकः पापः सो ऽगाखायिनीं पुरीम् । श्राख्यञ्चोक यिनी नर्तुर्यमोदायिवधः कृतः ॥ २२६ ॥ वीशो वदत्पाप यः कालेनेयतापि हि । परिव्रज्यां गृहीत्वापि स्थित्वापि मुनिसन्निधौ ॥ २२७ ॥ अहर्निशं च धर्मोपदेशाञ्छ्रुत्वापि दुष्टधीः । श्रकार्षीरी दृशं कर्म स त्वं मे स्याः कथं हितः ॥ २२८ ॥ युग्मं ॥ अष्टव्यमुखोऽसि त्वं पापापसर सत्वरम् । इति निर्भर्त्स्य तं राजा नगरान्निरवासयत् ॥ १२७ ॥ तत्प्रनृत्येव मेदिन्यामजव्यानां शिरोमणिः । श्रभिधानेन स ख्यात उदायिनृपमारकः ॥ २३० ॥ इतश्च तत्रैव पुरे दिवाकीर्तेरनृत्सुतः । एकस्य गणिकाकुक्षिजन्मा नन्दो ऽनिधानतः ॥ १३१ ॥ Jain Education Memational For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy