________________
ततश्च जवचरमप्रत्याख्यानं विधाय सः । तां कङ्ककत्रिकां कण्ठे दत्वा सूरिर्व्यपद्यत ॥ २१६ ॥ प्रातरन्तः पुरशय्यापालिकास्तत्र चागताः । पूञ्चक्रुर्व श्राम्नत्यो निरीक्ष्य तदमङ्गलम् ॥ २१७ ॥ तत्कालं मिलितो राजखोकः सर्वो ऽप्यचिन्तयत् । राजा गुरुश्च निहतौ क्षुल्लकेन न संशयः ॥ ११८ ॥ हन्तान्यो यदि तत्क्षुलः प्रथमं व्याहरेत्खलु । स महासाहसं कृत्वात एवागाददर्शनम् ॥ २१ ॥ वैरी वा वैरिपुत्रो वा वैरिणा प्रहितो ऽथवा । को ऽपि मायावती जूय विश्वस्तमवधी नृपम् ॥ २२० ॥ राज्ञश्च पितृवत्सूरिः सूरे राजापि पुत्रवत् । नूनं स सूरिणा धर्तु निषेद्धुं वा प्रचक्रमे ॥ २२१ ॥ तपः क्षामतनुः सूरिरपि तेन दुरात्मना । तथा कुर्वन्नुव्यपाति न्यपाति च नरेन्द्रवत् ॥ २२२ ॥ युग्मं ॥ विनयना सूरिरपि तेन ह्यवश्चि सः । ततस्तस्मै ददौ दीक्षां धूर्तैः को न हि वश्यते ॥ २२३ ॥ नष्टं निशायां तं प्रातः प्रापुर्नृपजटा न हि । क्रमेणापि हि यस्त्यतस्त्यक्तः क्रमशतेन सः ॥ २२४ ॥ ततः शरीरसंस्कारं राज्ञः सूरेश्व चक्रिरे । प्रधानपुरुषास्तारं विखपन्त उदश्रवः ॥ २२५ ॥ उदायमारकः पापः सो ऽगाखायिनीं पुरीम् । श्राख्यञ्चोक यिनी नर्तुर्यमोदायिवधः कृतः ॥ २२६ ॥ वीशो वदत्पाप यः कालेनेयतापि हि । परिव्रज्यां गृहीत्वापि स्थित्वापि मुनिसन्निधौ ॥ २२७ ॥ अहर्निशं च धर्मोपदेशाञ्छ्रुत्वापि दुष्टधीः । श्रकार्षीरी दृशं कर्म स त्वं मे स्याः कथं हितः ॥ २२८ ॥ युग्मं ॥ अष्टव्यमुखोऽसि त्वं पापापसर सत्वरम् । इति निर्भर्त्स्य तं राजा नगरान्निरवासयत् ॥ १२७ ॥ तत्प्रनृत्येव मेदिन्यामजव्यानां शिरोमणिः । श्रभिधानेन स ख्यात उदायिनृपमारकः ॥ २३० ॥ इतश्च तत्रैव पुरे दिवाकीर्तेरनृत्सुतः । एकस्य गणिकाकुक्षिजन्मा नन्दो ऽनिधानतः ॥ १३१ ॥
Jain Education Memational
For Personal and Private Use Only
www.jainelibrary.org