SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ पठः ॥ ६४ ॥ Jain Educationa International उदायीत्वाददे ऽष्टम्यां चतुर्दश्यां च पौषधम् । श्रवात्सुः सूरयो धर्मकथार्थं च तदन्तिके ॥ २०० ॥ यदा पौषधदिने विकाले ते तु सूरयः । प्रति राजकुलं चेलुर्मायावी यैः स दीक्षितः ॥ २०१ ॥ गृह्यतामुपकरणं यामो राजकुले वयम् । जोः कुलकेत्य निदधुः ससंरम्नं च सूरयः ॥ २०२ ॥ स एव मायाश्रमणः कुर्वाणो जक्तिनाटितम् । उपादायोपकरणान्यग्रे ऽभूहख लिप्सयां ॥ २०३ ॥ चिरसङ्गोपितां कङ्कमयी मादाय कर्त्रिकाम् । प्रन्नां धारयामास स जिघांसुरुदायिनम् ॥ २०४ ॥ चिरप्रत्रजितस्यास्य शमः परिणतो जवेत् । इति तेनैव सहितः सूरी राजकुलं ययौ ॥ २०५ ॥ धर्ममाख्याय सुषुपुः सूरयः पार्थिवो ऽपि हि । स्वाध्याय खिन्नः सुष्वाप प्रतिलिख्य महीतलम् ॥१०६ ॥ डुरात्मा जाग्रदेवास्थात्स मायाश्रमणः पुनः । निद्रापि नैति जीतेव रौषध्यानवतां नृणाम् ॥ २०७ ॥ स मायाश्रमणो राज्ञः सुप्तस्य गलकन्दले । तां कत्रिकां लोहमयीं यमजिह्वोपमां न्यधात् ॥ २०८ ॥ कण्ठो राज्ञस्तयाकर्ति कदलीकाएक कोमलः । निर्ययौ च ततो रक्तं घटकण्ठादिवोदकम् ॥ २०७ ॥ काय चिन्तामिषेणाथ स पापिष्ठस्तदैव हि । निर्जगाम यतिरिति यामिकैरप्यजस्पितः ॥ ११० ॥ राज्ञस्तेनासृजा सिक्ताः प्रबुद्धाः सूरयो ऽपि हि । मूर्धानं ददृशुः कृत्तं निर्नालकमलोपमम् ॥ १११ ॥ सूरिस्तं व्रतिनं तत्रापश्यन्निदमचिन्तयत् । नूनं तस्यैव कर्मैतद्द्व्रतिनो यो न दृश्यते ॥ २१२ ॥ किमकृत्यमकार्षी रे धर्माधारो महीपतिः । यद्व्यनाश्यथ मालिन्यं कृतं प्रवचनस्य च ॥ ११३ ॥ मदीक्षितो पुष्टोऽत्रानीतश्च सहात्मना । तन्मत्कृतं प्रवचनमालिन्यमिदमागतम् ॥ २१४ ॥ तदहं दर्शनम्लानिं रक्षाम्यात्मव्ययादहम् । राजा गुरुश्च केनापि हतावित्यस्तु खोकगीः ॥ ११५ ॥ For Personal and Private Use Only सर्गः ॥ ६४ ॥ www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy