SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ सप्तमः ॥६ ॥ रजयित्वा स्वदसजा स्वानि वस्त्राण्यहं यदि। न हि गृह्णामि तन्नास्मि कल्पको रजकाधम ॥६॥ कहपको रजकागारं निशायां गन्तुमन्यदा । एकाकी निर्ययौ विद्यासाधनायेव साहसी ॥६१॥ चकिकानृगुवेतालाद्यशेषमतपण्डितः। गुप्तां स दधे क्षुरिकामन्तकस्येव देवताम् ॥६॥ फालोजत श्व दीपीकुटीविकटाननः। कटपको ऽनपकोपो ऽथ गत्वा रजकमन्यधात् ॥ ३॥ रे सेवक श्वाभ्यागां के वर्षे तव वेश्मनि । वस्त्राण्यर्पयसीदानीमथवा नेति कथ्यताम् ॥ ६॥ तं ब्रह्मराक्षसमिव कुधितं प्रेदय धावकः। दुनितो गृहिणीमूचे वासांस्यस्य समर्पय ॥६५॥ रजक्यपि तथा चके व्यक्तीकृत्याथ कटपकः। प्राक् बुरी नर्तयामास लालमिव केसरी॥६६॥ चटच्चटेति कुर्वाणं रजकस्याथ कटपकः। उदरं दीर्णवान्बुर्या कुशिकेनेव नूतलम् ॥ ६७॥ असुजा निर्यता तुन्दान्निर्फरादिव वारिणा । वासांसि रञ्जयामास कटपकः सत्यसङ्गरः॥६॥ थाक्रन्दन्ती रजक्यूचे निहंसि किमनागसम् । राजाज्ञयैष वस्त्राणि गृहे चिरमधारयत् ॥ ६॥ तदाकर्य तु सम्भ्रान्तः कल्पकः समकटपयत् । श्रहो राज्ञः प्रपञ्चो ऽयं यच्चो न कृतं मया ॥ ७० ॥ तदद्य रजकवधापराधान्न पूरुषैः। नीये न यावत्तावधि स्वयं यामि नृपान्तिकम् ॥ १॥ कल्पकश्चिन्तयित्वैवमुपनन्दं स्वयं ययौ। नन्दो ऽपि सद्यः सानन्दस्तं चक्रे गौरवास्पदम् ॥ ॥ साकाई कल्पक ज्ञात्वा नन्दो ऽपीडितवित्तमः। बनाषे नृशमन्यादत्स्वामात्यपदं मम ॥७३॥ स्वापराधप्रतीकारं चिकीर्षरय कल्पकः। प्रतिपेदे नृपवचः स सुधीर्यों हि काखविद् ॥ ४॥ नन्दो ऽपि कृतकृत्यं स्वं मन्यमानः प्रमोदनाकू । कटपकं वार्तयामास स्वमनोबहिणाम्बुदम् ॥ ५॥ ॥६ ॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy