________________
सप्तमः
॥६
॥
रजयित्वा स्वदसजा स्वानि वस्त्राण्यहं यदि। न हि गृह्णामि तन्नास्मि कल्पको रजकाधम ॥६॥ कहपको रजकागारं निशायां गन्तुमन्यदा । एकाकी निर्ययौ विद्यासाधनायेव साहसी ॥६१॥ चकिकानृगुवेतालाद्यशेषमतपण्डितः। गुप्तां स दधे क्षुरिकामन्तकस्येव देवताम् ॥६॥ फालोजत श्व दीपीकुटीविकटाननः। कटपको ऽनपकोपो ऽथ गत्वा रजकमन्यधात् ॥ ३॥ रे सेवक श्वाभ्यागां के वर्षे तव वेश्मनि । वस्त्राण्यर्पयसीदानीमथवा नेति कथ्यताम् ॥ ६॥ तं ब्रह्मराक्षसमिव कुधितं प्रेदय धावकः। दुनितो गृहिणीमूचे वासांस्यस्य समर्पय ॥६५॥ रजक्यपि तथा चके व्यक्तीकृत्याथ कटपकः। प्राक् बुरी नर्तयामास लालमिव केसरी॥६६॥ चटच्चटेति कुर्वाणं रजकस्याथ कटपकः। उदरं दीर्णवान्बुर्या कुशिकेनेव नूतलम् ॥ ६७॥ असुजा निर्यता तुन्दान्निर्फरादिव वारिणा । वासांसि रञ्जयामास कटपकः सत्यसङ्गरः॥६॥ थाक्रन्दन्ती रजक्यूचे निहंसि किमनागसम् । राजाज्ञयैष वस्त्राणि गृहे चिरमधारयत् ॥ ६॥ तदाकर्य तु सम्भ्रान्तः कल्पकः समकटपयत् । श्रहो राज्ञः प्रपञ्चो ऽयं यच्चो न कृतं मया ॥ ७० ॥ तदद्य रजकवधापराधान्न पूरुषैः। नीये न यावत्तावधि स्वयं यामि नृपान्तिकम् ॥ १॥ कल्पकश्चिन्तयित्वैवमुपनन्दं स्वयं ययौ। नन्दो ऽपि सद्यः सानन्दस्तं चक्रे गौरवास्पदम् ॥ ॥ साकाई कल्पक ज्ञात्वा नन्दो ऽपीडितवित्तमः। बनाषे नृशमन्यादत्स्वामात्यपदं मम ॥७३॥ स्वापराधप्रतीकारं चिकीर्षरय कल्पकः। प्रतिपेदे नृपवचः स सुधीर्यों हि काखविद् ॥ ४॥ नन्दो ऽपि कृतकृत्यं स्वं मन्यमानः प्रमोदनाकू । कटपकं वार्तयामास स्वमनोबहिणाम्बुदम् ॥ ५॥
॥६
॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org