________________
शल्यजूतान्हृदयस्य नन्दो ऽपि स्वार्थसंशयान् । कडपकं पृति स्मेष्टं विद्यागुरुमिवागतम् ॥ ७६ ॥ नृपतिं प्रीणयामास कहपको ऽपि ह्यनस्पधीः । वाक्यैस्तत्कृतसन्देहबोष्टपेषणमुजरैः ॥ ७॥ अन्यायं रजकश्रेणी तदा पूत्कर्तुमागता । ददर्श कटपकं राज्ञा प्रदत्तगुरुगौरवम् ॥ ७ ॥ तथास्थं कहपकं दृष्ट्वा निवृत्य रजका ययुः। राजमान्यत्वमेवैकमनर्थस्य प्रतिक्रिया ॥ ए॥ तदैवानेतनामात्यमपसार्य महीपतिः। कल्पकायार्पयन्मुजाकरेण्वादि यथोचितम् ॥ ७० ॥ समुजवसनेशेज्य आसमुजमपि श्रियः । उपायहस्तैराकृष्य ततः सो ऽकृत नन्दसात् ॥ १॥ नवे तस्मिन्महामात्ये श्रीवशीकारमान्त्रिके । श्रीरजून्नन्दराजस्य सिरोवारिवदक्ष्या ॥२॥ तस्य धीवारिणा सिक्को राज्ञो विक्रमपादपः। यशःप्रसून सुषुवे सुरलीकृतविष्टपम् ॥ ३॥ नन्दराजप्रतापाग्नेछिमुत्पादयन्पराम् । तस्य बुधिप्रपञ्चो ऽभूत्सचिवस्य महानिलः॥४॥
इतोऽपिच परिघ्रष्टः प्राग्मन्त्री कल्पकस्य सः। बलं गवेषयामास तटस्थोऽपि हिनूतवत् ॥५॥ स मुष्टः कटपकस्येष्टां चेटी वस्त्रादिनिजृशम् । श्रावर्जयितुमारेले तत्प्रवृत्तिबुनुत्सया ॥६॥ सापि लोजानिभूतात्मा प्रत्यहं कटपकौकसि । क्रियमाणं जटप्यमानं चाख्यत्प्राक्तनमन्त्रिणः ॥ ७॥ जूयांसस्तनुजन्मानो बनूवुः कल्पकस्य तु । प्रायण पुत्रवन्तो हि नवन्ति परमार्हताः ॥1॥ सारेले ऽन्यदैकस्य सूनोरुषाहमङ्गलम् । निमन्त्रयितुमैच्च तत्र सान्तःपुरं नृपम् ॥ नए॥ स राज्ञः स्वागतचिकीर्मुकुटबत्रचामरान् । प्रचक्रमे कारयितुमन्यच्चास्मै यदहति ॥ ए॥ १ पृथ्वीशेभ्यः २ निर्झरजलवत् ३ बोद्धमिच्छया
Jain Educational
For Personal and Private Use Only
www.jainelibrary.org