SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ शल्यजूतान्हृदयस्य नन्दो ऽपि स्वार्थसंशयान् । कडपकं पृति स्मेष्टं विद्यागुरुमिवागतम् ॥ ७६ ॥ नृपतिं प्रीणयामास कहपको ऽपि ह्यनस्पधीः । वाक्यैस्तत्कृतसन्देहबोष्टपेषणमुजरैः ॥ ७॥ अन्यायं रजकश्रेणी तदा पूत्कर्तुमागता । ददर्श कटपकं राज्ञा प्रदत्तगुरुगौरवम् ॥ ७ ॥ तथास्थं कहपकं दृष्ट्वा निवृत्य रजका ययुः। राजमान्यत्वमेवैकमनर्थस्य प्रतिक्रिया ॥ ए॥ तदैवानेतनामात्यमपसार्य महीपतिः। कल्पकायार्पयन्मुजाकरेण्वादि यथोचितम् ॥ ७० ॥ समुजवसनेशेज्य आसमुजमपि श्रियः । उपायहस्तैराकृष्य ततः सो ऽकृत नन्दसात् ॥ १॥ नवे तस्मिन्महामात्ये श्रीवशीकारमान्त्रिके । श्रीरजून्नन्दराजस्य सिरोवारिवदक्ष्या ॥२॥ तस्य धीवारिणा सिक्को राज्ञो विक्रमपादपः। यशःप्रसून सुषुवे सुरलीकृतविष्टपम् ॥ ३॥ नन्दराजप्रतापाग्नेछिमुत्पादयन्पराम् । तस्य बुधिप्रपञ्चो ऽभूत्सचिवस्य महानिलः॥४॥ इतोऽपिच परिघ्रष्टः प्राग्मन्त्री कल्पकस्य सः। बलं गवेषयामास तटस्थोऽपि हिनूतवत् ॥५॥ स मुष्टः कटपकस्येष्टां चेटी वस्त्रादिनिजृशम् । श्रावर्जयितुमारेले तत्प्रवृत्तिबुनुत्सया ॥६॥ सापि लोजानिभूतात्मा प्रत्यहं कटपकौकसि । क्रियमाणं जटप्यमानं चाख्यत्प्राक्तनमन्त्रिणः ॥ ७॥ जूयांसस्तनुजन्मानो बनूवुः कल्पकस्य तु । प्रायण पुत्रवन्तो हि नवन्ति परमार्हताः ॥1॥ सारेले ऽन्यदैकस्य सूनोरुषाहमङ्गलम् । निमन्त्रयितुमैच्च तत्र सान्तःपुरं नृपम् ॥ नए॥ स राज्ञः स्वागतचिकीर्मुकुटबत्रचामरान् । प्रचक्रमे कारयितुमन्यच्चास्मै यदहति ॥ ए॥ १ पृथ्वीशेभ्यः २ निर्झरजलवत् ३ बोद्धमिच्छया Jain Educational For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy