________________
सप्तमः
॥ ६० ॥
Jain Educational
भ्रष्टामात्याय सा चेटी कथयामास तत्तथा । सन्धो ऽवसर इत्याशु सो ऽपि जूपं व्यजिज्ञपत् ॥ १ ॥ साम्प्रतममात्यो ऽस्मि न मान्यो ऽस्मि तथापि हि। कुलीनो ऽस्म्यतिनको ऽस्मीत्याख्यामि स्वामिनो हितम् कल्पकेन यदारब्धं शृणु त्वत्प्रियमन्त्रिणा । बत्रादिराज्यालङ्कारान्कारयन्नस्ति सो ऽधुना ॥ ३ ॥ इयता कथितेनेशः स्वयं वेत्तु तदाशयम् । सिंक्थेनापि प्रोणपाकं जानन्ति हि मनीषिणः ॥ ए४ ॥ ग्रासेन स्वामिदत्तेन वर्धितो ऽस्मीति वच्म्यदः । न पुनः पदसापल्यं मात्सर्य मम कल्पके ॥ एए ॥ कदाचिन्मत्सरेणाहमसत्यमपि हि ब्रुवे । सत्यं तत्तु चरैर्विद्धि नृपा हि चरचक्षुषः ॥ ए६ ॥ प्रेषिताश्च चरा राज्ञा गत्वा कल्पकसद्मनि । दृष्ट्वा च तत्तदाख्यातमाख्यान्ति स्म महीभुजे ॥ 9 ॥ ततश्च सकुटुम्बो ऽपि कल्पको नन्दनूभुजा । सद्यो ऽन्धकूपकारायामक्षेप्याक्षेपपूर्वकम् ॥ ए८ ॥ कपकाय सपुत्राय कोsवौदनसेतिकाम् । पयःकरकमेकं च कूपके ऽक्षेपयन्नृपः ॥ एए ॥ aerat seपं निरीक्ष्यानं कुटुम्बमिदमन्यधात् । सिक्थैर्हि संविजागो ऽस्य कवलानां तु का कथा १०० कवलैः शतसङ्खयैर्हि नवेडुदरपूरणम् । तत्सिक्थमात्राण्यश्नन्तः सर्वे यूयं मरिष्यथ ॥ १०१ ॥ तस्माङ्कुङ्कां स एवैकः समस्तं को वौदनम् । यो भ्रष्टमन्त्रिणो वैरशोधनाय जवेदलम् ॥ १०२ ॥ सम्योचे कुटुम्बेन त्वं जुङक्ष्व क्षेममस्तु ते । वैरनिर्यातनं कर्तुं तात नास्मासु को ऽप्यलम् ॥ १०३ ॥ ततश्च कपको नुक् तदन्नं प्रतिवासरम् । श्रन्ये त्वनशनं कृत्वा विपद्य त्रिदिवं ययुः ॥ १०४ ॥ तदा व कल्पकाजावं ज्ञात्वा सामन्तजूनुजः । रुरुधुः पाटलीपुत्रं नन्दोन्मूलनकाम्यया ॥ १ कणेनापि
१०५ ॥
For Personal and Private Use Only
सर्गः
॥ ६९ ॥
jainelibrary.org