SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ AGOSTOSASUSAASAAR द्वितीयः सर्गः इतश्च नगरे राजगृहे राजशिरोमणिः । श्रेणिकोऽपालयाज्यं प्राज्यश्रीमघवानिव ॥१॥ तत्पर्षद्भूषणं श्रेष्ठी श्रेष्ठो धर्येण कर्मणा । नाम्ना पनदत्तोऽन्नरर्षनधुरन्धरः॥२॥ श्रर्हन्देवो गुरुः साधुरित्येव स दिवानिशम् । जजाप सोनिमतसिधिमन्त्राक्षरोपमम् ॥३॥ गुरुवाक्कतकदोदसंसक्तमजवत्सदा। प्रशान्तानमखं तन्मनोवारि निर्मलम् ॥४॥ सरोवरस्येव जलं फलं मार्गतरोरिव । तस्यैश्वर्यमनूत्केषां केषां नैवोपकारकम् ॥५॥ धर्मानुसारिणी मत्या गत्या हंस्यनुहारिणी। सधर्मचारिणी तस्य धारिणीत्याख्ययानवत् ॥६॥ तस्या गुणेषु नूयःसु गाम्नीयोदिषु सत्स्वपि । प्रयत्नः सुष्टु शीखेऽनलीलाङ्का हि कुखस्त्रियः॥७॥ सती संवीतसर्वाङ्गा नीरङ्गीशोजिनी च सा । सञ्चचार करस्पर्शासहेव तरणेरपि ॥ ॥ गुरत्यन्तविमलैः सा शीलविनयादिनः । पत्युयलीयत हृदि मध्येवाधीव जाह्नवी॥ए॥ नखमांसवदन्योन्यं तयोर्नित्यावियुक्तयोः अभूदखण्डितं प्रेम विशरीरकचेतसोः॥१०॥ धारिणी चिन्तयामास निरपत्या परेद्यवि । धत्ते जन्म ममापुत्रं नैष्फट्यमवशिवत् ॥११॥ शैत्यमुत्पादयन्नने सुधारस श्वोच्चकैः। रमते तनुजन्माङ्क धन्यानामेव योषिताम् ॥१॥ गृहवासो हि पापाय तत्रापि सुतवर्जितः । तदेतत्खट्वलवणकुलोजननिन्नं मम ॥१३॥ १ गुप्तसर्वाङ्गा ।२ मुखाच्छादनवनम् । ३ वन्ध्यवृक्षवत् । Jain Education International For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy