________________
AGOSTOSASUSAASAAR
द्वितीयः सर्गः इतश्च नगरे राजगृहे राजशिरोमणिः । श्रेणिकोऽपालयाज्यं प्राज्यश्रीमघवानिव ॥१॥ तत्पर्षद्भूषणं श्रेष्ठी श्रेष्ठो धर्येण कर्मणा । नाम्ना पनदत्तोऽन्नरर्षनधुरन्धरः॥२॥ श्रर्हन्देवो गुरुः साधुरित्येव स दिवानिशम् । जजाप सोनिमतसिधिमन्त्राक्षरोपमम् ॥३॥ गुरुवाक्कतकदोदसंसक्तमजवत्सदा। प्रशान्तानमखं तन्मनोवारि निर्मलम् ॥४॥ सरोवरस्येव जलं फलं मार्गतरोरिव । तस्यैश्वर्यमनूत्केषां केषां नैवोपकारकम् ॥५॥ धर्मानुसारिणी मत्या गत्या हंस्यनुहारिणी। सधर्मचारिणी तस्य धारिणीत्याख्ययानवत् ॥६॥ तस्या गुणेषु नूयःसु गाम्नीयोदिषु सत्स्वपि । प्रयत्नः सुष्टु शीखेऽनलीलाङ्का हि कुखस्त्रियः॥७॥ सती संवीतसर्वाङ्गा नीरङ्गीशोजिनी च सा । सञ्चचार करस्पर्शासहेव तरणेरपि ॥ ॥ गुरत्यन्तविमलैः सा शीलविनयादिनः । पत्युयलीयत हृदि मध्येवाधीव जाह्नवी॥ए॥ नखमांसवदन्योन्यं तयोर्नित्यावियुक्तयोः अभूदखण्डितं प्रेम विशरीरकचेतसोः॥१०॥ धारिणी चिन्तयामास निरपत्या परेद्यवि । धत्ते जन्म ममापुत्रं नैष्फट्यमवशिवत् ॥११॥ शैत्यमुत्पादयन्नने सुधारस श्वोच्चकैः। रमते तनुजन्माङ्क धन्यानामेव योषिताम् ॥१॥ गृहवासो हि पापाय तत्रापि सुतवर्जितः । तदेतत्खट्वलवणकुलोजननिन्नं मम ॥१३॥
१ गुप्तसर्वाङ्गा ।२ मुखाच्छादनवनम् । ३ वन्ध्यवृक्षवत् ।
Jain Education International
For Personal and Private Use Only
www.jainelibrary.org