SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ वितीयः सगे: किं चिन्ताविधरासीति पत्या पृष्टा तु धारिणी। दुःखं न्यवेदयत्तस्मै तन्मनःसम्प्रधारितम् ॥१४॥ पुत्रचिन्तोन्नवं पु:खं सा पत्यौ यद्यपि न्यधात् । तथापि न ही मजूदलवत्प्रत्युताधिकम् ॥ १५॥ नित्यं हृदयशस्येन तेन दुःखेन धारिणी। कृशतां कलयामास हितीयेन्मुकलातुखा ॥१६॥ विसिस्मारयिषुःखं तत्तस्याः पतिरन्यदा । उवाच स्नेहजलधिस्रोतःसन्निजया गिरा ॥१७॥ यामोऽद्य वैजारगिरि तत्रोद्याने कृशोदरि । रमामहे रम्यतया नन्दनोद्यानसन्निने ॥१॥ धारिणी पतिवाचं तां तथेति प्रत्यपद्यत । मान्या हि पतिवाग्मुःखविस्मारश्च जवत्विति ॥१५॥ ततश्चर्षजदत्तोऽपि सधः सजीकृते रथे । आरुरोह तया हंसरोमकोमलतूलिके ॥२०॥ अपि संयोजिताणेमनर्वाण महारथम् । श्रधिरूढौ दम्पती तौ प्रास्थिषातां गिरिं प्रति ॥१॥ वाह्यालीजूरियं पत्नि श्रेणिकस्य महीपतेः । वाह्यमानतुरङ्गाणां फेणबुद्बुददन्तुरा ॥२२॥ राज्ञो मत्तपिपादौनरूपतां सूचयन्त्यमी । तद्वन्धत्वचितस्कन्धा नगरप्रान्तपादपाः ॥ १३ ॥ श्रमूनि गोकुलान्यायें रम्याएयूजलाकृतैः । उत्कर्मतर्णककुलान्युद्दामरथनिस्वनात् ॥२४॥ एते च मार्गे तरुणसहकाराः कृशोदरि। सारस्वतौषधीजूतपक्षवाः पिकयोषिताम् ॥ २५॥ मृगा वायुमिवारूढा रथनिर्घोषनीरवः। प्रायः प्रयान्त्यमी व्योम्नि जिहासन्तो महीमिव ॥२६॥ मृगादीखुवणेष्वेतेऽरघट्टा वारिवर्षिणः । मूर्त्यन्तरजुषः पृथ्व्यां पुष्करावर्तका श्व ॥२७॥ दृष्टव्यदर्शनैरेवं पत्नी पथि विनोदयन् । जगाम वैजारगिरिमृषन्नः सपरिबदः॥२०॥सप्ततिः कुलकं॥ १ अर्वन्तोऽश्वाः । २ अनर्वाणं श्रेष्ठम् । ३ आलानं गजबंधनस्थानं । ॥१७॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy