________________
वितीयः
सगे:
किं चिन्ताविधरासीति पत्या पृष्टा तु धारिणी। दुःखं न्यवेदयत्तस्मै तन्मनःसम्प्रधारितम् ॥१४॥ पुत्रचिन्तोन्नवं पु:खं सा पत्यौ यद्यपि न्यधात् । तथापि न ही मजूदलवत्प्रत्युताधिकम् ॥ १५॥ नित्यं हृदयशस्येन तेन दुःखेन धारिणी। कृशतां कलयामास हितीयेन्मुकलातुखा ॥१६॥ विसिस्मारयिषुःखं तत्तस्याः पतिरन्यदा । उवाच स्नेहजलधिस्रोतःसन्निजया गिरा ॥१७॥ यामोऽद्य वैजारगिरि तत्रोद्याने कृशोदरि । रमामहे रम्यतया नन्दनोद्यानसन्निने ॥१॥ धारिणी पतिवाचं तां तथेति प्रत्यपद्यत । मान्या हि पतिवाग्मुःखविस्मारश्च जवत्विति ॥१५॥ ततश्चर्षजदत्तोऽपि सधः सजीकृते रथे । आरुरोह तया हंसरोमकोमलतूलिके ॥२०॥ अपि संयोजिताणेमनर्वाण महारथम् । श्रधिरूढौ दम्पती तौ प्रास्थिषातां गिरिं प्रति ॥१॥ वाह्यालीजूरियं पत्नि श्रेणिकस्य महीपतेः । वाह्यमानतुरङ्गाणां फेणबुद्बुददन्तुरा ॥२२॥ राज्ञो मत्तपिपादौनरूपतां सूचयन्त्यमी । तद्वन्धत्वचितस्कन्धा नगरप्रान्तपादपाः ॥ १३ ॥ श्रमूनि गोकुलान्यायें रम्याएयूजलाकृतैः । उत्कर्मतर्णककुलान्युद्दामरथनिस्वनात् ॥२४॥ एते च मार्गे तरुणसहकाराः कृशोदरि। सारस्वतौषधीजूतपक्षवाः पिकयोषिताम् ॥ २५॥ मृगा वायुमिवारूढा रथनिर्घोषनीरवः। प्रायः प्रयान्त्यमी व्योम्नि जिहासन्तो महीमिव ॥२६॥ मृगादीखुवणेष्वेतेऽरघट्टा वारिवर्षिणः । मूर्त्यन्तरजुषः पृथ्व्यां पुष्करावर्तका श्व ॥२७॥ दृष्टव्यदर्शनैरेवं पत्नी पथि विनोदयन् । जगाम वैजारगिरिमृषन्नः सपरिबदः॥२०॥सप्ततिः कुलकं॥
१ अर्वन्तोऽश्वाः । २ अनर्वाणं श्रेष्ठम् । ३ आलानं गजबंधनस्थानं ।
॥१७॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org