________________
Jain Educationanal
जायापती तावव्यग्रावृत्तेरतुरथो रणात् । वैजारपर्वतोद्यानदिदृक्षानृत्यदाशयौ ॥ २९ ॥ प्रत्येकं नामधेयानि पृष्ठन्ती मध्वशाखिनाम् । स्वादूनि निर्जरजलान्याचामन्ती मुहुर्मुदुः ॥ ३० ॥ तरुछायासु सान्द्रासु विश्राम्यन्तीं पदे पदे । सुखस्पर्श विदधतीं शीतलैः कदलीदलैः ॥ ३१ ॥ स्मयमानां शुकालापैर्मृगशावेषु वत्सलाम् । श्रङ्कारो पितबालासु वानरीष्व तिसस्पृहाम् ॥ ३२ ॥ धारिणीमृषदत्तो दत्तहस्तावलम्बनः। गिरिमारोपयामास तत्सुखेन शनैः शनैः॥३३॥ चतुर्भिः कलापकम् । तत्र शष दत्तोऽपि धारिष्याश्चित्तहारिणीम् । अङ्गुङ्ख्या दर्शयामास गिरेरुद्यानसम्पदम् ॥ ३४ ॥ मातुलिङ्गी रिमाः पश्य फलप्राग्जारवामनाः । ताम्रैश्च पुष्पैर्विश्रान्तसन्ध्याचा इव दाडिमीः ॥ ३५ ॥
कामपाः सन्ति दुर्गाष्यर्क त्विषमपि । नृत्यत्के कि कलापाजवास्तालद्रुमा श्रमी ॥ ३६ ॥ पुष्पजातय एताश्च मिथःसौरजलेम्ननैः । स्वाजन्यं घोषयन्तीह रोलम्बतुमुललात् ॥ ३७ ॥ जम्बूकदम्बमा कन्दपारिषादिनिर्दुमैः । बायया चोलकमसौ संव्यायित इवाचलः ॥ ३८ ॥ शेषनस्तत्र चापश्यद्राक्खेचरमिवागतम् । सिद्धपुत्रं यशोमित्रं श्राद्धं बन्धुमिवात्मनः ॥ ३५ ॥ ततश्च रुषजः श्रेष्ठ सिद्धपुत्रमवार्त्तयत् । साधर्मिकोऽसि खलु मे तदाख्याहि क्व यास्यसि ॥ ४० ॥ सोऽप्यख्यदस्मिन्नुद्याने शिष्योऽस्ति चरमाईतः । पञ्चमः समवसृतः सुधर्मा गणनृत्सखे ॥ ४१ ॥ तन्दनार्थं यास्यामि यदि वस्तधिवन्दिष । त्वरध्वं यूयमपि तमग्रेगूर्जवाम्यहम् ॥ ४२ ॥ मित्युक्त्वा दम्पती तौ तेनैव सह चेलतुः । त्रयोऽप्यथ ययुः स्थानं सुधर्मस्वामिपावितम् ॥ ४३ ॥ १ सूर्यकांतीनाम् । २ परस्परसुगन्धदानैः । ३ भ्रमरतुमुलमिषात् । ४ वंदितुमिच्छा ।
For Personal and Private Use Only
jainelibrary.org