________________
9
वितीयः
सगेः
यथावद्द्वादशावर्तवन्दनेन त्रयोऽपि ते । सुधर्मस्वामिनं नक्त्या वन्दित्वा न्यषदन्पुरः ॥ ४ ॥ सुधर्मस्वामिनो धर्मोपदेशपरमामृतम् । ते बद्धाञ्जलयः कर्णाञ्जलिनिर्जुशमापपुः॥४५॥ सिद्धपुत्रश्च समये पाच गणनृघरम् । सा जम्बूः कीदृशी जम्बूदीपः ख्यातो यदाख्यया ॥४६॥ तामाख्यजणशृङ्गम्बू जात्यरत्नमयाकृतिम् । तन्मानं तत्प्रजावं च तत्स्वरूपमयापरम् ॥ ७॥ तदा च खब्धावसरा धारिणी गणतृघरम् । पप्रच किमहं पुत्रं जनयिष्यामि वा न वा ॥४॥ सिमपुत्रोऽवदन्न त्वं सावधं प्रष्टुमर्हसि । जानन्तोऽपि हि सावद्यं न ह्याख्यान्ति महर्षयः॥पए॥ जिनपादोपदेशेन निमित्तज्ञानपरिमतः। तवाहमेव कल्याणि कथयिष्याम्यदः शृणु ॥५०॥ धीरस्वजावो मनसा कायेन च पराक्रमी निषेदिवाशिलोत्सङ्गे सुधर्मा गणनृत्त्वया ॥५१॥ सुतजन्म यदप्रचि तत्स्वप्ने सिंहमङ्कगम् । जजे द्रक्ष्यस्यथो कुदी सुतसिंहं धरिष्यसि ॥५२॥ युग्मम् ॥ श्राख्यातजम्बूतरुवझुणरत्नमयश्च ते । जम्बूनामा सुतो जावी देवताकृतसन्निधिः ॥ ५३॥ धारिण्यनिदधे जम्बूदेवतोद्देशपूर्वकम् । करिष्येऽष्टोत्तरं तह्यांचामाम्लानां शतं कृतिन् ॥ ५४॥ सुधर्मस्वामिनः पादान्वन्दित्वा ते त्रयोऽपि हि । उत्तीर्य वैनारगिरेः पुनः प्रविविशुः पुरम् ॥ ५५ ॥ ततश्चर्षजधारिण्यौ पाखयन्तौ गृहस्थताम् । सिपुत्रवचःप्रत्याशया कालं व्यतीयतुः॥५६॥
अन्यदा धारिणी स्वप्ने श्वेतसिंहं न्यजाखयत् । प्रत्युश्चाकथयत्प्राज्यप्रमोदजखदीर्घिका ॥७॥ शषजोऽजिदधे सुच्च सिद्धपुत्रवचोऽखिलम् । तत्सत्यमेव मन्यस्व स्वमेन प्रत्ययो ननु ॥ ५० ॥
१ हे पंडित ।
ACCORRECAEC*
tl॥१७॥
Jain Education Interational
For Personal and Private Use Only
www.jainelibrary.org