SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ 9 वितीयः सगेः यथावद्द्वादशावर्तवन्दनेन त्रयोऽपि ते । सुधर्मस्वामिनं नक्त्या वन्दित्वा न्यषदन्पुरः ॥ ४ ॥ सुधर्मस्वामिनो धर्मोपदेशपरमामृतम् । ते बद्धाञ्जलयः कर्णाञ्जलिनिर्जुशमापपुः॥४५॥ सिद्धपुत्रश्च समये पाच गणनृघरम् । सा जम्बूः कीदृशी जम्बूदीपः ख्यातो यदाख्यया ॥४६॥ तामाख्यजणशृङ्गम्बू जात्यरत्नमयाकृतिम् । तन्मानं तत्प्रजावं च तत्स्वरूपमयापरम् ॥ ७॥ तदा च खब्धावसरा धारिणी गणतृघरम् । पप्रच किमहं पुत्रं जनयिष्यामि वा न वा ॥४॥ सिमपुत्रोऽवदन्न त्वं सावधं प्रष्टुमर्हसि । जानन्तोऽपि हि सावद्यं न ह्याख्यान्ति महर्षयः॥पए॥ जिनपादोपदेशेन निमित्तज्ञानपरिमतः। तवाहमेव कल्याणि कथयिष्याम्यदः शृणु ॥५०॥ धीरस्वजावो मनसा कायेन च पराक्रमी निषेदिवाशिलोत्सङ्गे सुधर्मा गणनृत्त्वया ॥५१॥ सुतजन्म यदप्रचि तत्स्वप्ने सिंहमङ्कगम् । जजे द्रक्ष्यस्यथो कुदी सुतसिंहं धरिष्यसि ॥५२॥ युग्मम् ॥ श्राख्यातजम्बूतरुवझुणरत्नमयश्च ते । जम्बूनामा सुतो जावी देवताकृतसन्निधिः ॥ ५३॥ धारिण्यनिदधे जम्बूदेवतोद्देशपूर्वकम् । करिष्येऽष्टोत्तरं तह्यांचामाम्लानां शतं कृतिन् ॥ ५४॥ सुधर्मस्वामिनः पादान्वन्दित्वा ते त्रयोऽपि हि । उत्तीर्य वैनारगिरेः पुनः प्रविविशुः पुरम् ॥ ५५ ॥ ततश्चर्षजधारिण्यौ पाखयन्तौ गृहस्थताम् । सिपुत्रवचःप्रत्याशया कालं व्यतीयतुः॥५६॥ अन्यदा धारिणी स्वप्ने श्वेतसिंहं न्यजाखयत् । प्रत्युश्चाकथयत्प्राज्यप्रमोदजखदीर्घिका ॥७॥ शषजोऽजिदधे सुच्च सिद्धपुत्रवचोऽखिलम् । तत्सत्यमेव मन्यस्व स्वमेन प्रत्ययो ननु ॥ ५० ॥ १ हे पंडित । ACCORRECAEC* tl॥१७॥ Jain Education Interational For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy