SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ - जम्बूनामा महानागे पवित्रचरितस्तव । सर्वपक्षणसम्पूर्णः पुत्रो नूनं नविष्यति ॥ एए॥ ब्रह्मलोकात्परिच्युत्य विद्युन्मालिसुरस्तदा । उत्पेदे धारिणीकुक्षिशुक्तौ मौक्तिकरत्नवत् ॥ ६॥ तस्याश्चाद्देवपूजागुरुपूजासु दोहदः । दोहदाः खलु नारीणां गर्जेजावानुसारतः॥६१॥ वित्तेन भूयसा श्रेष्ठी तद्दोहदमपूरयत् । उत्पन्नदोहद श्व सोऽपि धर्मे धनव्यये ॥ ६॥ क्रमेण पुष्या च सञ्चचारातिमन्थरम् । गर्नक्लेशागमजिया सावधानेव धारिणी ॥ ३ ॥ तस्याः कपोलफलको पाएमुरिम्नातिशायिना । अनूतां प्रातरेणाङ्कबिम्बसब्रह्मचारिणौ ॥ ६ ॥ ततश्च नवनिर्मासैः सार्धसप्तदिनाधिकैः । धारिणी सुषुवे सूनुं न्यूनीकृतरविं रुचा ॥ ६ ॥ मुक्ताचूर्येव घटितैरतैरतिनिर्मलैः । पूर्णानि स्वर्णपात्राणि प्राविशन्नृपलौकसि ॥ ६६ ॥ अधिष्ठि कुलवधूलिप्तैर्दूर्वाङ्कुरैश्च्युतैः । तदासनसमीपोर्ध्या दूर्वावणमिवाजवत् ॥ ६ ॥ सर्वकल्याणधुर्याणि तूर्यवर्याख्यनेकशः। नेऊः श्रेष्ठिगृहधारे श्रियो लास्यनिबन्धनम् ॥ ६ ॥ स्यैपुटीकृतसीमन्ताः कुङ्कुमस्तवकैनवैः । ननृतुस्तगृहधारे गायन्त्यः कुखबालिकाः॥ ६ए॥ रुपनो विदधे देवगुरुपूजां विशेषतः । ददौ च दानमर्थिन्योऽर्थ्यमानोऽत्यर्थमुवसन् ॥ ७० ॥ सूनोर्जम्बूतरोर्नाम्ना जम्बूरित्यन्निधां व्यधात् । शुजेऽहि षनः श्रेष्ठी संवर्मितमना मुदा ॥ १ ॥ उहापयन्तावकस्थं पितरौ तं दिवानिशम् । अजूतां हर्षवातूलौ विस्मृतान्यप्रयोजनौ ॥ पित्रोर्जम्बूकुमारोऽपि नवन्नुत्सङ्गनूषणम् । क्रमेणासादयद्वधि तयोरिव मनोरथः॥७३॥ १ एणांकः चन्द्रः २ नृत्यकारणम् ३ आच्छादितसीमंताः Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy