________________
-
जम्बूनामा महानागे पवित्रचरितस्तव । सर्वपक्षणसम्पूर्णः पुत्रो नूनं नविष्यति ॥ एए॥ ब्रह्मलोकात्परिच्युत्य विद्युन्मालिसुरस्तदा । उत्पेदे धारिणीकुक्षिशुक्तौ मौक्तिकरत्नवत् ॥ ६॥ तस्याश्चाद्देवपूजागुरुपूजासु दोहदः । दोहदाः खलु नारीणां गर्जेजावानुसारतः॥६१॥ वित्तेन भूयसा श्रेष्ठी तद्दोहदमपूरयत् । उत्पन्नदोहद श्व सोऽपि धर्मे धनव्यये ॥ ६॥ क्रमेण पुष्या च सञ्चचारातिमन्थरम् । गर्नक्लेशागमजिया सावधानेव धारिणी ॥ ३ ॥ तस्याः कपोलफलको पाएमुरिम्नातिशायिना । अनूतां प्रातरेणाङ्कबिम्बसब्रह्मचारिणौ ॥ ६ ॥ ततश्च नवनिर्मासैः सार्धसप्तदिनाधिकैः । धारिणी सुषुवे सूनुं न्यूनीकृतरविं रुचा ॥ ६ ॥ मुक्ताचूर्येव घटितैरतैरतिनिर्मलैः । पूर्णानि स्वर्णपात्राणि प्राविशन्नृपलौकसि ॥ ६६ ॥ अधिष्ठि कुलवधूलिप्तैर्दूर्वाङ्कुरैश्च्युतैः । तदासनसमीपोर्ध्या दूर्वावणमिवाजवत् ॥ ६ ॥ सर्वकल्याणधुर्याणि तूर्यवर्याख्यनेकशः। नेऊः श्रेष्ठिगृहधारे श्रियो लास्यनिबन्धनम् ॥ ६ ॥ स्यैपुटीकृतसीमन्ताः कुङ्कुमस्तवकैनवैः । ननृतुस्तगृहधारे गायन्त्यः कुखबालिकाः॥ ६ए॥ रुपनो विदधे देवगुरुपूजां विशेषतः । ददौ च दानमर्थिन्योऽर्थ्यमानोऽत्यर्थमुवसन् ॥ ७० ॥ सूनोर्जम्बूतरोर्नाम्ना जम्बूरित्यन्निधां व्यधात् । शुजेऽहि षनः श्रेष्ठी संवर्मितमना मुदा ॥ १ ॥ उहापयन्तावकस्थं पितरौ तं दिवानिशम् । अजूतां हर्षवातूलौ विस्मृतान्यप्रयोजनौ ॥ पित्रोर्जम्बूकुमारोऽपि नवन्नुत्सङ्गनूषणम् । क्रमेणासादयद्वधि तयोरिव मनोरथः॥७३॥
१ एणांकः चन्द्रः २ नृत्यकारणम् ३ आच्छादितसीमंताः
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org