________________
वितीयः
॥१
॥
क्रमेण प्रतिपेदे च वयो मध्यममार्षनिः। अनूपाणिग्रहार्हश्च पित्रोराशालतातरुः ॥ ४ ॥
इतश्च तत्रैव पुरेऽभून्महेन्यशिरोमणेः। समुप्रियसंज्ञस्य नाम्ना पद्मावती प्रिया ॥ १५॥ तथा समुदत्तस्य समुपस्येव सम्पदा । नाना कनकमालेति पत्यशुपमालिनी ॥ ७६ ॥ तथा सागरदत्तस्य गरिष्ठस्यात्रुतश्रिया । विनयश्रीरभूनार्या सदा विनयशालिनी ॥ ७ ॥ तथा कुबेरदत्तस्य कुबेरस्येव शशिलिः । धनश्रीरिति नानाजूत्पत्नी शीलमहाधना ॥ ७ ॥ दम्पतीनाममीषां तु विद्युन्मालिप्रियाश्युताः । क्रमाद्दुहितरोऽनूवन्नन्निधानेन ता यथा ॥ ७ ॥ समुपश्रीश्च पद्मश्रीः पद्मसेना तथैव च । तथा कनकसेनेति रूपात्प्राग्जन्मिका श्व ॥७॥ तथा कुबेरसेनस्य प्रिया कनकवत्यनूत् । श्रमणदत्तस्य श्रीषेणेति तु गेहिनी ॥१॥ वसुषणानिधानस्याजवषीरमती प्रिया । वसुपावितस्य पुनर्जयसेनेति वदना ॥२॥ ननःसेना कनकश्रीस्तथा कनकवत्यपि। जयश्रीश्चेति चालूवंस्तेषां हितरः क्रमात् ॥ ३॥ अष्टानामपि तासां तु कन्यानां पितरोऽन्यदा । प्रार्थयाश्चक्रिरे जम्बूपितरं विनयोद्यताः ॥ ४ ॥ अष्टौ नः कन्यकाः सन्ति रूपलावण्यबन्धुराः। कलाब्धिपारदृश्वर्यो गुणेश्वर्योऽप्सरःसमाः॥५॥ तासां विवाहकल्याणसुहृत्प्राप्तं च यौवनम् । वरं तदनुरूपं चापश्याम तव नन्दनम् ॥६॥ कुखशीखवयोरूपादयो वरगुणा हि ये । जम्बूकुमारे ते सन्ति प्राप्यः पुण्यैरयं वरः ॥ ७ ॥ तासामस्मत्कुमारीणां जवतु त्वत्प्रसादतः। वरो जम्बूकुमारोऽयं ददजानामिवोपः ॥७॥
१ दक्षपुत्रीणाम्
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org