SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Jain Educationa International शुद्धाशुद्धेति तत्काल जने तुमुलकारिणि । पुष्पदाम गले तस्या राजाध्यक्षा निचिदिपुः ॥ ९४३ ॥ वाद्यमानेन तूर्येण हृष्टैर्बन्धुजनैर्वृता । स्वीकृता देव दिन्नेन सा ययौ श्वशुरौकसि ॥ ९४४ ॥ नूपुराकर्षणोद्भूतं कलङ्कमुदतारयत् । इति सा तत्प्रनृत्यूचे जनैर्नूपुर पण्डिता ॥ ९४५ ॥ वध्वा बुद्ध्या पराभूतो देवदत्तस्तदाद्यपि । चिन्तया नष्टनिषोऽनूषारिबद्ध इव दिपः ॥ ४६ ॥ तं योगिन मिवानिषं ज्ञात्वा च पृथिवीपतिः । वृत्तिं यथार्थितां दत्त्वा चक्रे शुद्धान्तरक्षकम् ॥ ९४७ ॥ एका राज्ञी कचित्रात्रौ तमन्तःपुररक्षकम् । शेते नो वेति विज्ञातुं निरैद्दिष्ट पुनः पुनः ॥ २४८ ॥ सोऽचिन्तयच किमपि कारणं ज्ञायते न हि । उत्थाय भूयो भूयोऽपि मामेषा यन्निरीक्षते ॥ ५४ ॥ सुप्ते च मयि किं कुर्यादिति ज्ञातुं स यामिकः । अलीकनिप्रया शिश्ये सा तु भूयोऽपि निर्ययौ ॥ ९९० ॥ सापि निर्जरसुप्तं तं ज्ञात्वा दृष्टिमुपेयुषी । गवाक्षानिमुखं गन्तुमारेने चौरवच्छनैः ॥ ५१ ॥ वादस्य हि तस्याधो बद्धोऽनूषाजवल्लजः । कुञ्जरो निर्जरगजानुजन्मेव सदामदः ॥ २५२ ॥ सा तस्य हस्तिनो मेण्ठे नित्यरक्ता गवाक्षतः । सञ्चारिदारुफलकमपसार्य बहिर्ययौ ॥ ५९३ ॥ तामादाय करेणेो नित्यान्यासात्सुशिक्षितः । मुमोच भूमौ तां दृष्ट्वाधोरणः स चुकोप च ॥ ९५४ ॥ तिकाले किमायासी रित्युक्त्वा दारुणेक्षणः । हस्तिशृङ्खलया राशीं दासीमिव जघान ताम् ॥ २५५ ॥ वाचा मामद्यान्तःपुररक्षकः । राज्ञामुक्तो नवः कोऽपि जागरूकोऽरुणत्स माम् ॥ ९५६ ॥ कथमपि प्राप्य तस्य चिरादहम् । श्रागतास्मीति विज्ञाय मा कोपीमयि सुन्दर ॥ ९५७ ॥ १ हस्तिपके । २ हस्तिपकः । नि For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy