________________
द्वितीयः
॥ ३४ ॥
Jain Educationa International
२७ ॥
प्राते देवदिन्नोऽपि कुपितः पितरं निजम् । जगाद किमकार्षीस्त्वं वध्वा नूपुरकर्षणम् ॥ स्थविरो व्याहरत्स दुःशीला हि वधूरियम् । दृष्टान्यपुंसा शयिता मयाशोकवने निशि ॥ ५२८ ॥ डुःशीलेयमिति दृढप्रत्ययोत्पादनाय ते । वध्वाः पादात्समाकृष्य गृहीतं नूपुरं मया ॥ ९२५ ॥ पुत्रोऽवददहं सुप्तस्तदानून्नापरः पुमान् । निर्लओन त्वया तात कितोऽस्मि किमीदृशम् ॥ ९३० ॥ तां नूपुरं वध्वा मा तातस्त्वं विगोपय । मयि सुप्ते तदाकृष्टं प्रकृष्टा खट्वियं सती ॥ ५३१ ॥ स्थविरोऽवोचदाकृष्टं यदास्या नूपुरं मया । उपेत्य वीहितोऽसि त्वं तदा हि शयितो गृहे ॥ ९३२ ॥ दुर्गिलोवाच न सहे दोषारोपणमात्मनः । तातं प्रत्याययिष्यामि कृत्वा दैवीमपि क्रियाम् ॥ ९३३ ॥ कुलीनायाः कलङ्को मे वाङ्मात्रमपि हीदृशम् । न शोजते मषीबिन्दुरपि धौतसितांशुके ॥ ५३४ ॥ इह शोजनयक्षस्य जङ्घान्तर्निस्सराम्यहम् । तङ्घयोर्हि मध्येन नाशुद्धो यातुमीश्वरः ॥ ५३५ ॥ पित्राथ सविकल्पेन निर्विकल्पेन सूनुना । प्रतिज्ञा प्रतिपेदे सा तस्या धाष्टर्यमहानिधेः ॥ ९३६ ॥ स्नात्वा धौतांशुकधरा धूपपुष्पोपहारनृत् । सा सर्वबन्धुप्रत्यक्षं यक्षं पूजयितुं ययौ ॥ ९३७ ॥ तस्या यक्षं पूजयन्त्या जारः सङ्केतितः स तु । अलग हिलीनूय कण्ठदेशे कवर्गवत् ॥ ९३८ ॥
पास्त गले धृत्वा जनैर्ग्रहित इत्यसौ । पुनः स्नात्वा च सा यक्षमर्चित्वैवं व्यजिज्ञपत् ॥ ९३५ ॥ कदापि हि मयास्पर्श पुमान्नान्यः पतिं विना । ग्रहिलोऽयं तु मत्कण्ठे लग्नः प्रत्यक्षमेव च ॥ ९४० ॥ पत्युन्मत्तष्यान्नान्यो लग्नश्चेन्मत्तनौ पुमान् । तदा मे शुद्धिदो नूयाः सत्याः सत्यप्रियो ऽसि हि ॥ १४१ ॥ यो ऽपि यावदाविष्टः किं करोमीति चिन्तया । तावत्तयोरन्तस्त्वरितं निर्जगाम सा ॥ ४२ ॥
For Personal and Private Use Only
सर्गः
॥ ३४ ॥
www.jainelibrary.org