SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ वितीयः सर्गः ॥३५॥ EARSASARASANGRAGAR इत्थं च बोधितो हस्तिपकः कोपं विहाय सः। रमते स्म निराशङ्कस्तया सह यथारुचि ॥ ५५ ॥ रात्रेस्तु पश्चिमे लागे सा साहसमहानिधिः । हस्तिना हस्तमारोप्योदश्चिता स्वाश्रयं ययौ ॥ एएए ॥ दध्यौ च स्वर्णकारोऽपि चरितं योषितामहो । अश्वानां कुहकारावमिव को वेत्तुमीश्वरः ॥ ५६० ॥ अहो असूर्यम्पश्यानामपि याजयोषिताम् । शीलनङ्गो नवत्येवमन्यनारीषु का कथा ॥ ५६१॥ पानीयाहरणाद्यर्थ सामान्यगृहयोषिताम् । नगरे सञ्चरन्तीनां शीलत्राणं कियच्चिरम् ॥ ५६॥ इति स्नुषाया दौःशीट्यामर्षचिन्तां विहाय सः। सुष्वाप दत्तर्ण श्वाधमर्णस्तत्र निर्जरम् ॥ ५६३ ॥ प्रजातेऽपि जजागार स्थविरः स्वर्णकृन्न सः। चेटाश्च कथयामासुस्तं तथास्थं महीनुजे ॥ ५६४॥ राजापि व्याजहारैवं जाव्यं केनापि हेतुना । स यदा प्रतिबुध्येत तदा नेयोऽस्मदन्तिके ॥ ५६५ ॥ इत्यादिष्टा ययुश्चेटाः स्वर्णकारोऽपि निनरम् । निजासुखं सप्तरात्रं चिरादनुबनूव सः ॥६६॥ सप्तरात्रावसाने च स प्रबोधमुपागतः। चेटैनिन्ये पुरो राझो राज्ञा चैवमपृच्छयत ॥ ५६७॥ निघा कदापि ते नागादुगस्यवे कामिनी । तत्किं सुप्तः सप्तरात्रं को हेतुर्ब्रह्मनीस्तव ॥ १६ ॥ सोऽपि तं रात्रिवृत्तान्तं राझ्या हस्तिपकस्य च । हस्तिनश्च यथादृष्टं कथयामास जूलुजे ॥२६॥ राशा प्रसादं दत्त्वा स विसृष्टः स्वगृहं ययौ । जीणमुःखः सुखं चास्थाधैर्य ह्येति जनो जनात् ॥२७॥ तां च मुश्चारिणी राझी परिझातुमिलापतिः। कारयित्वा किलिंश्चेनं राझीः सर्वाः समादिशत् ॥५७१॥ स्वप्नो दृष्टो मया यत्तत्कैलिञ्चोऽयं मतङ्गजः। आरोढव्यो विवस्त्रानिनवतीनिः पुरो मम ॥ ७॥ १ दत्तं ऋणं येन सः। २ काष्ठगजं । ॥३५॥ Jain Education Interational For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy