________________
वितीयः
सर्गः
॥३५॥
EARSASARASANGRAGAR
इत्थं च बोधितो हस्तिपकः कोपं विहाय सः। रमते स्म निराशङ्कस्तया सह यथारुचि ॥ ५५ ॥ रात्रेस्तु पश्चिमे लागे सा साहसमहानिधिः । हस्तिना हस्तमारोप्योदश्चिता स्वाश्रयं ययौ ॥ एएए ॥ दध्यौ च स्वर्णकारोऽपि चरितं योषितामहो । अश्वानां कुहकारावमिव को वेत्तुमीश्वरः ॥ ५६० ॥ अहो असूर्यम्पश्यानामपि याजयोषिताम् । शीलनङ्गो नवत्येवमन्यनारीषु का कथा ॥ ५६१॥ पानीयाहरणाद्यर्थ सामान्यगृहयोषिताम् । नगरे सञ्चरन्तीनां शीलत्राणं कियच्चिरम् ॥ ५६॥ इति स्नुषाया दौःशीट्यामर्षचिन्तां विहाय सः। सुष्वाप दत्तर्ण श्वाधमर्णस्तत्र निर्जरम् ॥ ५६३ ॥ प्रजातेऽपि जजागार स्थविरः स्वर्णकृन्न सः। चेटाश्च कथयामासुस्तं तथास्थं महीनुजे ॥ ५६४॥ राजापि व्याजहारैवं जाव्यं केनापि हेतुना । स यदा प्रतिबुध्येत तदा नेयोऽस्मदन्तिके ॥ ५६५ ॥ इत्यादिष्टा ययुश्चेटाः स्वर्णकारोऽपि निनरम् । निजासुखं सप्तरात्रं चिरादनुबनूव सः ॥६६॥ सप्तरात्रावसाने च स प्रबोधमुपागतः। चेटैनिन्ये पुरो राझो राज्ञा चैवमपृच्छयत ॥ ५६७॥ निघा कदापि ते नागादुगस्यवे कामिनी । तत्किं सुप्तः सप्तरात्रं को हेतुर्ब्रह्मनीस्तव ॥ १६ ॥ सोऽपि तं रात्रिवृत्तान्तं राझ्या हस्तिपकस्य च । हस्तिनश्च यथादृष्टं कथयामास जूलुजे ॥२६॥ राशा प्रसादं दत्त्वा स विसृष्टः स्वगृहं ययौ । जीणमुःखः सुखं चास्थाधैर्य ह्येति जनो जनात् ॥२७॥ तां च मुश्चारिणी राझी परिझातुमिलापतिः। कारयित्वा किलिंश्चेनं राझीः सर्वाः समादिशत् ॥५७१॥ स्वप्नो दृष्टो मया यत्तत्कैलिञ्चोऽयं मतङ्गजः। आरोढव्यो विवस्त्रानिनवतीनिः पुरो मम ॥ ७॥ १ दत्तं ऋणं येन सः। २ काष्ठगजं ।
॥३५॥
Jain Education Interational
For Personal and Private Use Only
www.jainelibrary.org