SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ चक्रिरे च तथा राइयो राज्ञः पश्यत एव ताः। राझी सैका त्वदोऽवादीद्विलेम्यस्मान्मतङ्गजात्॥५७३॥ तां लीलोत्पलनालेन सामर्षः प्राहरन्नपः। मूर्गनाटितकं कृत्वा न्यपतत्सापि नूतले ॥ ५७४ ॥ नृपोऽपि बुद्ध्या निश्चिक्ये सैवेयं कुलपांसिनी । पापीयसी पुराचारा कथिता स्थविरेण या ॥ ५७५॥ निरूपयंश्च तत्पृष्ठं शृङ्खलाघातदर्शनात् । नखाच्छोटनिकापूर्व कृत्वा स्मितमदोऽवदत् ॥ ५७६॥ क्रीमसीजेन मत्तेन किलिञ्चजाद्विनेषि च । मोदसे शृङ्खलाघातान्मूस्युत्पलपाततः॥२७॥ प्रदीप्तकोपप्राग्जारो गत्वा वैजारपर्वते । राजापितं हस्तिपकं हस्त्यारूढमजूहवत् ॥ ७॥ तद्वितीयां च तां राशीमारोपयदिनासने । आधोरणाधम चोग्रशासनस्तं समादिशत् ॥ ५७ए॥ विषमाजिप्रदेशाधिरूढं कृत्वा मतङ्गाजम् । पातयेः पतता तेन युवयोरस्तु निग्रहः॥ ५० ॥ आधोरणस्तं करिणमधिरोप्याधिमूर्धनि । त्रिपद्या धारयामासोदिप्तैकचरणं स्थिरम् ॥ २०१॥ हाहाकुर्वञ्जनोऽप्यूचे पशोराशाविधायिनः। मारणं करिरत्नस्य राजरत्न न युज्यते ॥ २७॥ अनाकर्णितकं कृत्वा पातयेत्येव वादिनि । नृपे विपं हस्तिपकः पद्भ्यां धान्यामधारयत् ॥ २३ ॥ हहा न वध्यो हस्तीति पुनर्लोके प्रजापति । तूष्णीकोऽनून्नपो मेएगेऽप्येकांहिस्थं गजं दधौ ॥५०॥ मारणं हस्तिरत्नस्य लोको इष्टुमनीश्वरः। हाहाकुर्वन्महीनाथं जगादोदश्चितर्नुजैः ॥ ५८५॥ औपवाद्यो ह्यसावन्यगजासह्यः सुशिक्षितः। दितिवद्धन ःप्रापो दक्षिणावर्तशकवत् ॥ ५०६॥ प्रनुस्त्वमपराधीनो यदिच्छसि करोषि तत् । निरङ्कशं स्यादयशस्त्वविवेकनवं तव ॥२०७॥ १ वालनीयः. Jain Education International For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy