________________
चक्रिरे च तथा राइयो राज्ञः पश्यत एव ताः। राझी सैका त्वदोऽवादीद्विलेम्यस्मान्मतङ्गजात्॥५७३॥ तां लीलोत्पलनालेन सामर्षः प्राहरन्नपः। मूर्गनाटितकं कृत्वा न्यपतत्सापि नूतले ॥ ५७४ ॥ नृपोऽपि बुद्ध्या निश्चिक्ये सैवेयं कुलपांसिनी । पापीयसी पुराचारा कथिता स्थविरेण या ॥ ५७५॥ निरूपयंश्च तत्पृष्ठं शृङ्खलाघातदर्शनात् । नखाच्छोटनिकापूर्व कृत्वा स्मितमदोऽवदत् ॥ ५७६॥ क्रीमसीजेन मत्तेन किलिञ्चजाद्विनेषि च । मोदसे शृङ्खलाघातान्मूस्युत्पलपाततः॥२७॥ प्रदीप्तकोपप्राग्जारो गत्वा वैजारपर्वते । राजापितं हस्तिपकं हस्त्यारूढमजूहवत् ॥ ७॥ तद्वितीयां च तां राशीमारोपयदिनासने । आधोरणाधम चोग्रशासनस्तं समादिशत् ॥ ५७ए॥ विषमाजिप्रदेशाधिरूढं कृत्वा मतङ्गाजम् । पातयेः पतता तेन युवयोरस्तु निग्रहः॥ ५० ॥
आधोरणस्तं करिणमधिरोप्याधिमूर्धनि । त्रिपद्या धारयामासोदिप्तैकचरणं स्थिरम् ॥ २०१॥ हाहाकुर्वञ्जनोऽप्यूचे पशोराशाविधायिनः। मारणं करिरत्नस्य राजरत्न न युज्यते ॥ २७॥ अनाकर्णितकं कृत्वा पातयेत्येव वादिनि । नृपे विपं हस्तिपकः पद्भ्यां धान्यामधारयत् ॥ २३ ॥ हहा न वध्यो हस्तीति पुनर्लोके प्रजापति । तूष्णीकोऽनून्नपो मेएगेऽप्येकांहिस्थं गजं दधौ ॥५०॥ मारणं हस्तिरत्नस्य लोको इष्टुमनीश्वरः। हाहाकुर्वन्महीनाथं जगादोदश्चितर्नुजैः ॥ ५८५॥ औपवाद्यो ह्यसावन्यगजासह्यः सुशिक्षितः। दितिवद्धन ःप्रापो दक्षिणावर्तशकवत् ॥ ५०६॥ प्रनुस्त्वमपराधीनो यदिच्छसि करोषि तत् । निरङ्कशं स्यादयशस्त्वविवेकनवं तव ॥२०७॥
१ वालनीयः.
Jain Education International
For Personal and Private Use Only
www.jainelibrary.org