________________
वितीयः
॥३६॥
कार्याकार्ये विचार्ये हि हे स्वामिन्स्वामिना स्वयम् । स्वयं विचार्य तपन हस्तिरत्नं प्रसीद नः ॥५॥ नपोऽप्यवोचदस्त्वेवं यूयं सर्वेऽपि मजिरा । श्मं हस्तिपकं हस्तिरक्षणाय जणन्तु जोः ॥ एन्ए॥ लोकाः प्रोचुः किमियती नूमिकां प्रापितं पिम् । आधोरणधुरीण त्वं निवर्तयितुमीशिषे ॥ एए॥ स उवाच पिम, केमेणोत्तारयाम्यहम् । ददात्यदो यद्यलयमावयोर्मेदिनीपतिः ॥ एए१॥ राजापि लोकैर्विज्ञप्तः प्रददावजयं तयोः। शनैश्च हस्तिनं हस्तिपकस्तमुदतारयत् ॥ एए॥ उत्तीरें वारणस्कन्धानाझीहस्तिपको तु तौ। पलायिषातां राझोक्तौ मद्देशस्त्यज्यतामिति ॥ एए३ ॥ नश्यन्तौ प्रापतुस्तौ तु ग्राममेकं दिनात्यये । एकस्मिंश्च देवकुले शून्ये सुषुपतुर्युतौ ॥ एएच ॥ अर्धरात्रसमये च ग्रामादेको मलिम्लुचः । नष्ट्वा तदारदकेन्यस्तत्र देवकुलेऽविशत् ॥ एएए ॥ तत्तु देवकुलं ग्रामारदकैः पर्यवेष्टयत । प्रातश्चौरं ग्रहीष्याम इति निर्णयवादिनिः॥ एए६ ॥ करायां शोधयन्देवकुलं चौरोऽपि सोऽन्धवत् । शनैस्तत्र ययौ यत्र शयानौ तौ बनूवतुः॥ एए॥ निषादी न जजागार स्पृश्यमानोऽपि दस्युना । श्रान्तसुप्तस्य निजाहि सज्यते वज्रलेपवत् ॥ एए॥ अपीषत्तत्करस्पृष्टा राजपत्नी त्वजागरीत् । स्पोदप्यनुरक्तात्तत्र कोऽसीत्युवाच च ॥ एएए॥ शनैरुक्तस्तया सोऽपि शनैरूचेऽस्मि तस्करः। धावत्स्वारदकेष्वत्र प्राणत्राणाय चाविशम् ॥ ६००॥ सानुरागा च सा चौरमब्रवीदसतीब्रुवा । रक्षामि त्वां न सन्देहो यदि मां सुनगेसि ॥ ६०१॥ चौरोऽपि स्माह कनकं मया प्राप्तं सुगन्धि च । मम पत्नी जवसि यजीवितव्यं च रासि ॥६ ॥ परं पृचामि को नाम प्रकारो वरवर्णिनि । येन मां रक्षसि ब्रूहि मामाश्वासय धीमति ॥ ६०३ ॥
I॥३६॥
Jain Education International
For Personal and Private Use Only
www.jainelibrary.org