SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ वितीयः ॥३६॥ कार्याकार्ये विचार्ये हि हे स्वामिन्स्वामिना स्वयम् । स्वयं विचार्य तपन हस्तिरत्नं प्रसीद नः ॥५॥ नपोऽप्यवोचदस्त्वेवं यूयं सर्वेऽपि मजिरा । श्मं हस्तिपकं हस्तिरक्षणाय जणन्तु जोः ॥ एन्ए॥ लोकाः प्रोचुः किमियती नूमिकां प्रापितं पिम् । आधोरणधुरीण त्वं निवर्तयितुमीशिषे ॥ एए॥ स उवाच पिम, केमेणोत्तारयाम्यहम् । ददात्यदो यद्यलयमावयोर्मेदिनीपतिः ॥ एए१॥ राजापि लोकैर्विज्ञप्तः प्रददावजयं तयोः। शनैश्च हस्तिनं हस्तिपकस्तमुदतारयत् ॥ एए॥ उत्तीरें वारणस्कन्धानाझीहस्तिपको तु तौ। पलायिषातां राझोक्तौ मद्देशस्त्यज्यतामिति ॥ एए३ ॥ नश्यन्तौ प्रापतुस्तौ तु ग्राममेकं दिनात्यये । एकस्मिंश्च देवकुले शून्ये सुषुपतुर्युतौ ॥ एएच ॥ अर्धरात्रसमये च ग्रामादेको मलिम्लुचः । नष्ट्वा तदारदकेन्यस्तत्र देवकुलेऽविशत् ॥ एएए ॥ तत्तु देवकुलं ग्रामारदकैः पर्यवेष्टयत । प्रातश्चौरं ग्रहीष्याम इति निर्णयवादिनिः॥ एए६ ॥ करायां शोधयन्देवकुलं चौरोऽपि सोऽन्धवत् । शनैस्तत्र ययौ यत्र शयानौ तौ बनूवतुः॥ एए॥ निषादी न जजागार स्पृश्यमानोऽपि दस्युना । श्रान्तसुप्तस्य निजाहि सज्यते वज्रलेपवत् ॥ एए॥ अपीषत्तत्करस्पृष्टा राजपत्नी त्वजागरीत् । स्पोदप्यनुरक्तात्तत्र कोऽसीत्युवाच च ॥ एएए॥ शनैरुक्तस्तया सोऽपि शनैरूचेऽस्मि तस्करः। धावत्स्वारदकेष्वत्र प्राणत्राणाय चाविशम् ॥ ६००॥ सानुरागा च सा चौरमब्रवीदसतीब्रुवा । रक्षामि त्वां न सन्देहो यदि मां सुनगेसि ॥ ६०१॥ चौरोऽपि स्माह कनकं मया प्राप्तं सुगन्धि च । मम पत्नी जवसि यजीवितव्यं च रासि ॥६ ॥ परं पृचामि को नाम प्रकारो वरवर्णिनि । येन मां रक्षसि ब्रूहि मामाश्वासय धीमति ॥ ६०३ ॥ I॥३६॥ Jain Education International For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy