________________
साप्यूचे सुजग ग्रामपुरुषेष्वागतेष्वहम् । त्वां जर्तारं जाणिष्यामि सोऽवादीदेवमस्त्विति ॥ ६.४ ॥ प्रातश्च ग्रामसुनटैः प्रविष्टैः शस्त्रपाणिनिः । पृष्टास्त्रयोऽपि कश्चौर इति चूलङ्गनीषणैः ॥ ६०५॥ तान्यामपुरुषान्धूर्ता मूर्तमायेव सावदत् । उद्दिश्य चौरपुरुषं मम प्रेयानसाविति ॥ ६.६॥ कृताञ्जलिः पुनश्चोचे त्रातरोऽस्मिन्सुरालये। आवां ग्रामान्तरे यान्ताववात्स्व दिवसात्यये ॥६०७॥ ग्रामीणास्ते ऽपि सम्लय पर्याखोच्यैवमूचिरे । सम्भाव्यते न चौरस्य गृहे स्त्रीपात्रमीदृशम् ॥६॥ ब्राह्मणी वाणिजी राजपुत्री कापीतरास्तु वा। श्यं पवित्रा मूर्त्यापि चौरो नास्याः पतिर्जवेत ॥६०ए। विचित्रवस्त्राखङ्कारा लक्ष्मीरिव वपुष्मती । श्यं हि गृहिणी यस्य स किं चौर्येण जीवति ॥६१०॥ पारिशेष्यादयं चौर इति हस्तिपकस्य ते । दोषमारोप्य विदधुः सद्यः शुलाधिरोपणम् ॥ ६११॥ शलाधिरोपितो मार्गे यं यं यान्तं ददर्श सः। तं तं प्रोवाच दीनं मां वारिपायय पायय ॥६१२॥ तं च राजनयात्कोऽपि न पानीयमपाययत् । सर्वो ऽपि कुरुते धर्ममात्मरक्षापुरःसरम् ॥ ६१३ ॥ श्रावको जिनदासाख्यस्तेन तेनाध्वना व्रजन् । दृष्टश्च याचितश्चाम्नः सो ऽपि चैवमुवाच तम् ॥६१॥ उदन्यां ते हरिष्यामि कुरुष्वेकं तु मच्चः। घोषेर्नमोऽहन्ध इति यावधानियाम्यहम् ॥६१५॥ मेष्ठोऽपि तद्घोषयितुं प्रारेजे ऽम्नःपिपासया। श्रावकोऽप्यानयन्नीरं राजपुंसामनुझ्या ॥६१६॥
श्रानीयमानं दृष्ट्राम्बु समाश्वस्य निषाद्यपि । नमो ऽहम इति नृशं पठन्प्राणैरमुच्यत ॥ ६१७ ॥ __ स त्वसंश्रुतशीलो ऽपि शीसिताकामनिर्जरः। नमस्कारप्रजावेण बनूव व्यन्तरामरः ॥६१०॥
प्रतस्थे पंश्चली सापि चौरेण सह वमनि। आससाद नदीमेकां वारिपूरेण सुस्तराम् ॥६१५॥
Jain Educatanantematonal
For Personal and Private Use Only
www.jainelibrary.org