SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ साप्यूचे सुजग ग्रामपुरुषेष्वागतेष्वहम् । त्वां जर्तारं जाणिष्यामि सोऽवादीदेवमस्त्विति ॥ ६.४ ॥ प्रातश्च ग्रामसुनटैः प्रविष्टैः शस्त्रपाणिनिः । पृष्टास्त्रयोऽपि कश्चौर इति चूलङ्गनीषणैः ॥ ६०५॥ तान्यामपुरुषान्धूर्ता मूर्तमायेव सावदत् । उद्दिश्य चौरपुरुषं मम प्रेयानसाविति ॥ ६.६॥ कृताञ्जलिः पुनश्चोचे त्रातरोऽस्मिन्सुरालये। आवां ग्रामान्तरे यान्ताववात्स्व दिवसात्यये ॥६०७॥ ग्रामीणास्ते ऽपि सम्लय पर्याखोच्यैवमूचिरे । सम्भाव्यते न चौरस्य गृहे स्त्रीपात्रमीदृशम् ॥६॥ ब्राह्मणी वाणिजी राजपुत्री कापीतरास्तु वा। श्यं पवित्रा मूर्त्यापि चौरो नास्याः पतिर्जवेत ॥६०ए। विचित्रवस्त्राखङ्कारा लक्ष्मीरिव वपुष्मती । श्यं हि गृहिणी यस्य स किं चौर्येण जीवति ॥६१०॥ पारिशेष्यादयं चौर इति हस्तिपकस्य ते । दोषमारोप्य विदधुः सद्यः शुलाधिरोपणम् ॥ ६११॥ शलाधिरोपितो मार्गे यं यं यान्तं ददर्श सः। तं तं प्रोवाच दीनं मां वारिपायय पायय ॥६१२॥ तं च राजनयात्कोऽपि न पानीयमपाययत् । सर्वो ऽपि कुरुते धर्ममात्मरक्षापुरःसरम् ॥ ६१३ ॥ श्रावको जिनदासाख्यस्तेन तेनाध्वना व्रजन् । दृष्टश्च याचितश्चाम्नः सो ऽपि चैवमुवाच तम् ॥६१॥ उदन्यां ते हरिष्यामि कुरुष्वेकं तु मच्चः। घोषेर्नमोऽहन्ध इति यावधानियाम्यहम् ॥६१५॥ मेष्ठोऽपि तद्घोषयितुं प्रारेजे ऽम्नःपिपासया। श्रावकोऽप्यानयन्नीरं राजपुंसामनुझ्या ॥६१६॥ श्रानीयमानं दृष्ट्राम्बु समाश्वस्य निषाद्यपि । नमो ऽहम इति नृशं पठन्प्राणैरमुच्यत ॥ ६१७ ॥ __ स त्वसंश्रुतशीलो ऽपि शीसिताकामनिर्जरः। नमस्कारप्रजावेण बनूव व्यन्तरामरः ॥६१०॥ प्रतस्थे पंश्चली सापि चौरेण सह वमनि। आससाद नदीमेकां वारिपूरेण सुस्तराम् ॥६१५॥ Jain Educatanantematonal For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy