________________
द्वितीयः
॥ ४१ ॥
Jain Educationa International
प्रहारवेदनादीनस्तृषार्त्तश्च परिभ्रमन् । एकस्मिन्प्रक्षरत्रैले शिलाजतु ददर्श सः ॥ ७४० ॥ सोम्या न्यधा शिलाजतुनि वानरः । विलग्य तत्तु तत्रैव तस्थौ जूमेरिवोत्थितम् ॥ १४१ ॥ कर्षा मुखमिति बाहू तेनास्पमेधसा । शिलाजतुनि निक्षिप्तौ लगित्वैव हि तस्थतुः ॥ ७४२ ॥ तेन क्षिप्तौ विलग्नौ च पादावप्यास्यहस्तवत् । सोऽथ कीलितपञ्चाङ्ग इव मृत्युमवाप च ॥ ७४३ ॥ स वानरः पाणिपादाऽबधः कर्षेन्मुखं यदि । तदा मुच्येत शैलेयसलिलान्नात्र संशयः ॥ ७४४ ॥ एवं च जिह्वेन्द्रियमात्रलुब्धो नारीषु शैलेयंनिजासु मुग्धः । मान्हृषीकैरपि पञ्चसङ्घचैर्देही विनश्येन्न तथास्म्यहं तु ॥ ७४५ ॥ इत्याचार्य श्री हेमचन्द्र विरचिते परिशिष्टपर्वणि स्थविरावलीचरिते महाकाव्ये जम्बूखामिविवाह प्रजवचौरागममधु बिन्दु पुरुषकथाकुबेर दत्तकथामहेश्वरदत्तकथाकर्षककथाका ककथावानरवानरी कथाखङ्गारकारककथानूपुरपरिताशृगालकथा विद्युन्मालिकयाशङ्खधमककथा शिलाजतुवानरथावर्णनो नाम द्वितीयः सर्गः ॥
१ शिलाजतुतुल्यासु 1
For Personal and Private Use Only
सर्गः
॥ ४१ ॥
ww.jainelibrary.org