SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः अश्रोवाच नजःसेना रचिताञ्जलिरार्षनिम् । मा स्म भूः स्थविरेव त्वं स्थविरायाः कथा यथा ॥ १ ॥ नूतग्राम एकस्मिन्बुद्धिः सिद्धिश्च नामतः । स्थविरे पे मिथः सख्यौ नित्यमत्यन्तदुः स्थिते ॥२॥ तस्य ग्रामस्य च बहिः साधिष्ठानोऽस्ति सर्वदा । प्रसिद्धो जोलको नाम यक्षः काङ्क्षित वित्तदः ॥ ३ ॥ स्थविरा बुद्धिनाम्नी च दारिद्र्यदुमवाटिका । सम्यगाराधयामास तं यक्षं प्रतिवासरम् ॥ ४ ॥ त्रिसन्ध्यमपि तद्देवकुलं मार्जयति स्म सा । पूजापूर्वं च नैवेद्यं तस्मै नित्यमढौकयत् ॥ ५ ॥ ददामि किं तुन्यमिति यस्तुष्टो ऽन्यदावदत् । श्राराध्यमानो नितरां कपोतो ऽपि हि तुष्यति ॥ ६ ॥ जगाद साथ स्थविरा यदि तुष्टोऽसि देव मे । तदेहि येन जीवामि सुखसन्तोषजागहम् ॥ ७ ॥ यक्षः प्रोवाच हे बुधिस्थविरे सुस्थिता नव । मत्पादमूले दीनारं लप्स्यसे त्वं दिने दिने ॥ ८॥ दिने दिने च दीनारं लनमाना तदादि सा । स्वजनानपदाच्चाधिकर्जिः स्थविराजवत् ॥ ए ॥ दिव्यनेपथ्यसम्जारं स्वप्ने ऽपि न ददर्श या । क्षणे क्षणे पर्यधात्तं सा राज्ञीव नवं नवम् ॥ १० ॥ यस्याश्च काञ्जिकश्रचाप्यपूर्यत कदापि न । कुएकोभ्यो धेनवस्तस्या गृहे ऽनुवन्सहस्रशः ॥ ११ ॥ जन्मापि हि या तस्थौ जीर्णे तांर्णे कुटीरके । सौधं साकारयछेदी मत्तवारणबन्धुरम् ॥ १२ ॥ जिजीव या परगृहगोमयत्यागकर्मणा । पाश्चास्य इव तां दास्यः स्तम्नलग्नाः सिषेविरे ॥ १३ ॥ १ तृणमये । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy