________________
एवं वानरनारीनिरपशङ्कमरस्त स । अग्रेतनं यूथपतिमविदन्निव दोर्मदात् ॥ ७२७ ॥
॥चतुर्जिः कलापकं ॥ कण्डूय्यमानलाङ्गूखः कयापि हि नखाङ्कुरैः । प्रमृज्यमानसर्वाङ्गरोमराजिः कयापि हि ॥ १२ ॥ कदलीतालवृन्तेन वीज्यमानः कयाचन । कयापि नलिनीनालैः क्रियमाणावतंसकः ॥ ७२ए॥ उच्चैःशृङ्गस्थितो दूरात्स जरन्यूथनायकः । प्राग्वानरयुवानं तं दृष्ट्वा कोपादधावत ॥ ३० ॥
॥त्रिनिर्विशेषक। गोलासयुवानं तं खावं नर्तयन्रुषा । जघान प्रावगोलेन स गोखाङ्गलयूथपः ॥ ७३१ ॥ लोष्टाहतः सिंह व कपिसिंहयुवापि सः । क्रुद्धो धुरुधुरारावघोरस्तं प्रत्यधावत ॥ ७३५ ॥ तौ क्रोडीकृतसाङ्गौ मियो जूतावुलावपि । हुंदावपि सुचिरान्मिलितौ सुहृदाविव ७३३ ॥ घटनटेति दन्तात्रैश्चटच्चटेति पाणिजैः । व्यापप्रतुर्वपुषि तौ युध्यमानौ परस्परम् ॥ ३५ ॥ परस्परं दन्तनखदतदतजचर्चितौ । तदा परिहितातायचोलकाविव रेजतुः॥ ७३५॥ कणाद्वन्धं कणान्मोदं प्रयुञ्जाते स्म तावुलौ । युध्यमानौ नियुभेन क्रीमन्तावादिकाविव ।। ७३६ ॥ जन्नास्थिर्मुष्टिघातेन कपियूना जरत्कपिः। शीघ्रं शीघ्रमपासार्षीन्मन्दं मन्दं त्वढौकत ॥ ७३७ ।। तं वृवानरं चापसर्पन्तं युववानरः। जघान लोष्टघातेन तेन चास्फोटि तचिरः ॥ ३० ॥ प्रहारवेदनाक्रान्तः स जरन्यूथनायकः । नंष्ट्वा दूरं ययौ दूरापातिमुक्तपतत्रिवत् ॥ ७३ए॥
१ वानरयुवानं । २ क्षतजं रुधिरम् । ३ द्यूतकारौ। .
Jain Educationa international
For Personal and Private Use Only
www.jainelibrary.org