SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ एवं वानरनारीनिरपशङ्कमरस्त स । अग्रेतनं यूथपतिमविदन्निव दोर्मदात् ॥ ७२७ ॥ ॥चतुर्जिः कलापकं ॥ कण्डूय्यमानलाङ्गूखः कयापि हि नखाङ्कुरैः । प्रमृज्यमानसर्वाङ्गरोमराजिः कयापि हि ॥ १२ ॥ कदलीतालवृन्तेन वीज्यमानः कयाचन । कयापि नलिनीनालैः क्रियमाणावतंसकः ॥ ७२ए॥ उच्चैःशृङ्गस्थितो दूरात्स जरन्यूथनायकः । प्राग्वानरयुवानं तं दृष्ट्वा कोपादधावत ॥ ३० ॥ ॥त्रिनिर्विशेषक। गोलासयुवानं तं खावं नर्तयन्रुषा । जघान प्रावगोलेन स गोखाङ्गलयूथपः ॥ ७३१ ॥ लोष्टाहतः सिंह व कपिसिंहयुवापि सः । क्रुद्धो धुरुधुरारावघोरस्तं प्रत्यधावत ॥ ७३५ ॥ तौ क्रोडीकृतसाङ्गौ मियो जूतावुलावपि । हुंदावपि सुचिरान्मिलितौ सुहृदाविव ७३३ ॥ घटनटेति दन्तात्रैश्चटच्चटेति पाणिजैः । व्यापप्रतुर्वपुषि तौ युध्यमानौ परस्परम् ॥ ३५ ॥ परस्परं दन्तनखदतदतजचर्चितौ । तदा परिहितातायचोलकाविव रेजतुः॥ ७३५॥ कणाद्वन्धं कणान्मोदं प्रयुञ्जाते स्म तावुलौ । युध्यमानौ नियुभेन क्रीमन्तावादिकाविव ।। ७३६ ॥ जन्नास्थिर्मुष्टिघातेन कपियूना जरत्कपिः। शीघ्रं शीघ्रमपासार्षीन्मन्दं मन्दं त्वढौकत ॥ ७३७ ।। तं वृवानरं चापसर्पन्तं युववानरः। जघान लोष्टघातेन तेन चास्फोटि तचिरः ॥ ३० ॥ प्रहारवेदनाक्रान्तः स जरन्यूथनायकः । नंष्ट्वा दूरं ययौ दूरापातिमुक्तपतत्रिवत् ॥ ७३ए॥ १ वानरयुवानं । २ क्षतजं रुधिरम् । ३ द्यूतकारौ। . Jain Educationa international For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy