SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ द्वितीयः ॥ ४० ॥ Jain Educationa International आन्दोस्य मञ्चदारुणि ते मचं जुन्यपातयन् । पपात सो ऽप्यनाधारं नाधेयमवतिष्ठते ॥ ११२ ॥ कणमूटकवच्चौरा लकुटैस्तमतामयन् । जुञ्जान इव सो ऽकैप्सीन्मुखे पञ्चाप्यथाङ्गुलीः ॥ ११३ ॥ स्थिनिर्मग्नबन्धं तैर्बद्धा चायोज्य तत्करौ । बद्धाञ्जलि रिवालहि सो ऽथ चौरानतीया ॥ ११४ ॥ धनं गवादि वस्त्रान्तं जगृदुस्तस्य दस्यवः । क्षेत्रपालः क्षेत्रपालस्तदा नग्नीकृतो ऽभवत् ॥ ११५ ॥ तत्रैव शङ्खधमकं मुक्त्वा ते दस्यवो ययुः । गोपाः प्रातः पप्रनुस्तं कथयामास सो ऽप्यदः ॥ ११६ ॥ धमेद्धमेनातिधमेदतिध्मातं न शोजते । ध्मातेनोपार्जितं यत्तदतिध्मातेन हारितम् ॥ ११७ ॥ नाथ नातिशयः कर्तुं तत्तत्वापि हि युज्यते । अस्मानप्यश्मकठिन न ह्यवज्ञातुमर्हसि ॥ ११८ ॥ निजगाद ततो जम्बूरम्बुशीतलया गिरा । न बन्धनानजिज्ञोऽहं यथा शैलेयवानरः ॥ ११९ ॥ तथा हि विन्ध्य नामरस्त्यवन्ध्यो वनश्रिया । तत्रैको वानरश्चाभून्महावानरयूथराट् ॥ १२० ॥ कुमार इव विन्ध्यार्विन्ध्याविनगह्वरे । क्री मन्सोऽपस्थिद खिलान्वानरान्यूथसम्भवान् ॥ १२१ ॥ वानरी जिः समं रेमे स एवैको महाबलः । प्राज्यस्त्री राज्यसाम्राज्यसुखलीलां प्रपञ्चयन् ॥ १२२ ॥ अन्यदा वानरयुवा कश्चिदेको मदोद्धतः । वृषस्यन्वानरी रागात्तमवज्ञाय वानरम् ॥ १२३ ॥ कस्याश्चिषक्रमातास्त्रं वलक्षरदनाङ्कुरम् । चुचुम्ब पाकारुणितस्फुटद्दा भिमसन्निजम् ॥ १२४ ॥ रयामास कस्याश्चित्केतकीरजसा मुखम् । गुञ्जहारं स्वयं कृत्वा कण्ठे कस्याश्चिदादधौ ॥ १२५ ॥ कृत्वा कृत्वा बिल्वपत्रैः कस्यैचिद्वीटिकां ददौ । प्रालम्बदोलामध्यास्त कामप्यालिय निर्भरम् || १२६ ॥ १ निराकरोत् । २ आच्छादयामास । For Personal and Private Use Only सर्गः ॥ ४० ॥ www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy