________________
ORMALEGALSCREGAL
इति ते गोधनं हित्वा पलायिषत दस्यवः । दिशो दिशं च प्रययुः प्रातवृक्षोत्यपक्षिवत् ॥ ६ ॥ कुधितं गोधनं तच्च शनकैः शनकैश्चरत् । अरुणोदयवेलायां तत्क्षेत्रान्यर्णमाययौ ॥ ६एए ॥ गोधनानिमुखं यावद्दधावे स कृषीवलः । तावन्निर्मानुषं सर्व तदृष्ट्वैवमचिन्तयत् ॥ ७० ॥ श्रुत्वा मलनिःस्वानं गोधनं तस्करा जहः। तत्राजिशङ्कया नूनं पापाः सर्वत्र शङ्किताः ॥ ७०१॥ नीत्वा तज्ञोधनं ग्रामे ग्रामायादादशङ्कितः। वदन्मे देवतादत्तमिदं नो गृह्यतामिति ॥ ७०२॥ ग्रामो गोमी कृतस्तेन तं साक्षाग्रामयश्वत् । नक्तिपात्रीचकारोच्चैर्यो हि दत्ते स देवता ॥ ७०३ ॥ तथैव लब्धप्रसरः स हितीये ऽपि वत्सरे । त्रे गत्वा प्रतिनिशं प्रारेले शङ्खवादनम् ॥ ७०४॥ चौरास्त एव ह्यन्येद्युस्तरक्षेत्रस्यादवीयसि । आययुर्गोधनं हृत्वान्यस्माद्यामान्महानिशि ॥ ७०५॥ तस्य शङ्खधमस्योच्चैस्ते श्रुत्वा शङ्कनिःस्वनम् । सुष्ठ सौष्ठवमालम्ब्य जपन्ति स्म परस्परम् ॥ ७०६॥ अत्र प्रदेशे हेत्रे ऽत्र पुरा शङ्खध्वनिः श्रुतः। श्रूयते चाधुनाप्येष ते दरास्ते च मेएढंकाः ॥७०७॥ सत्त्वेन्यः क्षेत्ररक्षार्थ को ऽप्येष क्षेत्ररक्षकः । नूनं वादयति शङ्ख धिग्वयं वञ्चिताः पुरा ॥ ७० ॥ घर्षन्त इति ते हस्तांस्तूलवर्तिकरा इव । पीमयन्तो रदैरोष्ठान्गोस्तनानिव तर्णकाः॥७०ए॥ नत्पाटयन्तो खकुटाञ्शुएमादण्डानिव धिपाः। आन्दोलयन्तः शस्यानि क्षेत्रान्तर्गोवृषा श्व ॥१०॥ शङ्खशब्दानुसारेण यान्तस्ते चौरकुञ्जराः । मञ्चाधिरूढं ददृशुस्तं नरं शववादकम् ॥ ७११॥
त्रिनिर्विशेषकम् ॥
सत्त्वेच्या
हस्तांस्तूलवर्तिकरा दिपाः । आन्दा दहशुस्तं नरं श
१ गोमान् कृतः। २ गुहाः। ३ आवासाः।
LER
Jain EducationalA
For Personal and Prwate Use Only
www.jainelibrary.org