SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ORMALEGALSCREGAL इति ते गोधनं हित्वा पलायिषत दस्यवः । दिशो दिशं च प्रययुः प्रातवृक्षोत्यपक्षिवत् ॥ ६ ॥ कुधितं गोधनं तच्च शनकैः शनकैश्चरत् । अरुणोदयवेलायां तत्क्षेत्रान्यर्णमाययौ ॥ ६एए ॥ गोधनानिमुखं यावद्दधावे स कृषीवलः । तावन्निर्मानुषं सर्व तदृष्ट्वैवमचिन्तयत् ॥ ७० ॥ श्रुत्वा मलनिःस्वानं गोधनं तस्करा जहः। तत्राजिशङ्कया नूनं पापाः सर्वत्र शङ्किताः ॥ ७०१॥ नीत्वा तज्ञोधनं ग्रामे ग्रामायादादशङ्कितः। वदन्मे देवतादत्तमिदं नो गृह्यतामिति ॥ ७०२॥ ग्रामो गोमी कृतस्तेन तं साक्षाग्रामयश्वत् । नक्तिपात्रीचकारोच्चैर्यो हि दत्ते स देवता ॥ ७०३ ॥ तथैव लब्धप्रसरः स हितीये ऽपि वत्सरे । त्रे गत्वा प्रतिनिशं प्रारेले शङ्खवादनम् ॥ ७०४॥ चौरास्त एव ह्यन्येद्युस्तरक्षेत्रस्यादवीयसि । आययुर्गोधनं हृत्वान्यस्माद्यामान्महानिशि ॥ ७०५॥ तस्य शङ्खधमस्योच्चैस्ते श्रुत्वा शङ्कनिःस्वनम् । सुष्ठ सौष्ठवमालम्ब्य जपन्ति स्म परस्परम् ॥ ७०६॥ अत्र प्रदेशे हेत्रे ऽत्र पुरा शङ्खध्वनिः श्रुतः। श्रूयते चाधुनाप्येष ते दरास्ते च मेएढंकाः ॥७०७॥ सत्त्वेन्यः क्षेत्ररक्षार्थ को ऽप्येष क्षेत्ररक्षकः । नूनं वादयति शङ्ख धिग्वयं वञ्चिताः पुरा ॥ ७० ॥ घर्षन्त इति ते हस्तांस्तूलवर्तिकरा इव । पीमयन्तो रदैरोष्ठान्गोस्तनानिव तर्णकाः॥७०ए॥ नत्पाटयन्तो खकुटाञ्शुएमादण्डानिव धिपाः। आन्दोलयन्तः शस्यानि क्षेत्रान्तर्गोवृषा श्व ॥१०॥ शङ्खशब्दानुसारेण यान्तस्ते चौरकुञ्जराः । मञ्चाधिरूढं ददृशुस्तं नरं शववादकम् ॥ ७११॥ त्रिनिर्विशेषकम् ॥ सत्त्वेच्या हस्तांस्तूलवर्तिकरा दिपाः । आन्दा दहशुस्तं नरं श १ गोमान् कृतः। २ गुहाः। ३ आवासाः। LER Jain EducationalA For Personal and Prwate Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy