SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ वितीयः ॥३ ॥ वस्त्रनोज्यादिदौःस्थ्ये ऽपि मुखं न हि विवेद सः। तौ म्लेलीकुहिजो बाखौसलीखमुदखाखयत्॥६७शा| तान्यामङ्काधिरूढान्यां प्रस्रवयां मुहर्मुहुः। गन्धोदकस्नाननिनं मूत्रस्नानममन्यत ॥६३ ॥ ततर्ज सुजगंमन्या तं म्लेयपि पदे पदे । चएमाखकुलदासो ऽजूत्तदासक्तस्तथापि सः॥६४॥ त्रातृस्रेहानुबन्धेनागत्य मेघरथः पुनः। विद्युन्मालिनमावियागदादया गिरा ॥६०५॥ कुलीन चण्डालकुले मा स्थाः कास्था तवेह जोः। किं हंसो मानसोत्पन्नो गृहस्रोतसि खेलति॥६६॥ यत्रोत्पन्नो ऽसि तन्मा स्म स्वकुलं मलिनीकुरु । धूमेनेव गृहं वहिस्त्वमनेन कुकर्मणा ॥६०७॥ एवं प्रबोध्यमानो ऽपि न ह्यागन्तुमियेष सः। न यो ऽप्यहमेष्यामीत्युत्का मेघरथस्त्वगात् ॥ ६॥ अपालयचिरं राज्यं पित्र्यं मेघरयो ऽप्यथ । समये चार्पयत्सूनोासे धृतमिवाखिलम् ॥६नए॥ सुस्थितस्यानगारस्य सन्निधाने स धीधनः । परिव्रज्यामुपादाय तपस्तत्वा च देव्यत् ॥ ६ ॥ एवं मेघरथः प्राप धीमान्सुखपरम्पराम् । विद्युन्माली तु जडधार्बज्राम जवसागरे ॥ ६ए१ ॥ विद्युन्मालीव रागान्धो न नविष्याम्यहं ततः। उत्तरोत्तरसौख्यानां पद्मसेने तिलम्पटः ॥६ए॥ ततः कनकसेनोचे मनाग्मानय मामपि । मा शङ्खधमक श्व स्वामिन्नतिशयं कृथाः ॥ ६ए३ ॥ तथा हि शालिग्रामे ऽनूत्कश्चिदेकः कृषीवलः। नित्यं ररक्ष स क्षेत्रमाविजातं दिनात्ययात् ॥६॥ स क्षेत्रसागरे सत्त्वान्दूरादप्युपसर्पतः । शङ्खमापूरयन्मश्चपोतारूढः पलाययत् ॥६एए॥ अन्यदा गोधनं हत्वा चौरास्तत्त्रसन्निधौ । आगुस्तबङ्खनादं च ते श्रुत्वैवमचिन्तयन् ॥ ६ए६ ॥ अहो ग्रामपुमांसो ऽमी विवालयिषवो धनम् । श्रागुरग्रे ऽपि यदयं नेदीयाशङ्कनिःस्वनः॥६॥ Jain Education Intematona For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy