________________
वितीयः
॥३
॥
वस्त्रनोज्यादिदौःस्थ्ये ऽपि मुखं न हि विवेद सः। तौ म्लेलीकुहिजो बाखौसलीखमुदखाखयत्॥६७शा| तान्यामङ्काधिरूढान्यां प्रस्रवयां मुहर्मुहुः। गन्धोदकस्नाननिनं मूत्रस्नानममन्यत ॥६३ ॥ ततर्ज सुजगंमन्या तं म्लेयपि पदे पदे । चएमाखकुलदासो ऽजूत्तदासक्तस्तथापि सः॥६४॥ त्रातृस्रेहानुबन्धेनागत्य मेघरथः पुनः। विद्युन्मालिनमावियागदादया गिरा ॥६०५॥ कुलीन चण्डालकुले मा स्थाः कास्था तवेह जोः। किं हंसो मानसोत्पन्नो गृहस्रोतसि खेलति॥६६॥ यत्रोत्पन्नो ऽसि तन्मा स्म स्वकुलं मलिनीकुरु । धूमेनेव गृहं वहिस्त्वमनेन कुकर्मणा ॥६०७॥ एवं प्रबोध्यमानो ऽपि न ह्यागन्तुमियेष सः। न यो ऽप्यहमेष्यामीत्युत्का मेघरथस्त्वगात् ॥ ६॥ अपालयचिरं राज्यं पित्र्यं मेघरयो ऽप्यथ । समये चार्पयत्सूनोासे धृतमिवाखिलम् ॥६नए॥ सुस्थितस्यानगारस्य सन्निधाने स धीधनः । परिव्रज्यामुपादाय तपस्तत्वा च देव्यत् ॥ ६ ॥ एवं मेघरथः प्राप धीमान्सुखपरम्पराम् । विद्युन्माली तु जडधार्बज्राम जवसागरे ॥ ६ए१ ॥
विद्युन्मालीव रागान्धो न नविष्याम्यहं ततः। उत्तरोत्तरसौख्यानां पद्मसेने तिलम्पटः ॥६ए॥ ततः कनकसेनोचे मनाग्मानय मामपि । मा शङ्खधमक श्व स्वामिन्नतिशयं कृथाः ॥ ६ए३ ॥
तथा हि शालिग्रामे ऽनूत्कश्चिदेकः कृषीवलः। नित्यं ररक्ष स क्षेत्रमाविजातं दिनात्ययात् ॥६॥ स क्षेत्रसागरे सत्त्वान्दूरादप्युपसर्पतः । शङ्खमापूरयन्मश्चपोतारूढः पलाययत् ॥६एए॥ अन्यदा गोधनं हत्वा चौरास्तत्त्रसन्निधौ । आगुस्तबङ्खनादं च ते श्रुत्वैवमचिन्तयन् ॥ ६ए६ ॥ अहो ग्रामपुमांसो ऽमी विवालयिषवो धनम् । श्रागुरग्रे ऽपि यदयं नेदीयाशङ्कनिःस्वनः॥६॥
Jain Education Intematona
For Personal and Private Use Only
www.jainelibrary.org