SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Jain Educationa International श्रागतोऽसि किमेकाकी क्व ते भ्रातेति बन्धुनिः । पृष्टः स कथयामास विद्युन्मालिकथां तथा ॥ ६६७ ॥ कुरूपा तत्प्रिया सापि लेखी सुतमजीजनत् । विद्यासिद्धिमिव प्राप्य विद्युन्माष्यप्यमोदत ॥ ६६८ ॥ म्लेच्छया मत्यन्तमासक्त्या पुत्रप्रेम्णा विशेषतः । दुःस्वप्रवद्विसस्मार स खेचरसुखं कुधीः ॥ ६६ ॥ विद्युन्मालिना सार्धं रममाणा यथासुखम् । नूयो ऽप्यधारयऊर्जे चएकाली काणदन्तुरा ॥ ६० ॥ इतश्च विद्यासम्पन्नस्तत्र मेघरथो ऽभ्यगात् । वर्षमेकं कथमपि स्वचातृविरहातुरः ॥ ६५१ ॥ श्रहं हि स्वर्वधूकम्पविद्याधरवधूवृतः । स काणदन्तुरम्लेच्छी गाईस्थ्यनरकोषितः ॥ ६५२ ॥ प्रासादे समे ऽहं वसाम्युद्यानबन्धुरे । श्मशान की कसाकीर्णे स चएमालकुटीरके ॥ ६७३ ॥ अहं विविधविद्यर्द्धिसिध्यमानसमीहितः । जीर्णकर्पटसंव्यानः कदन्नप्राशनश्च सः ॥ ६७४ ॥ विद्युन्मालिन सौत्रानुरूपमिति चिन्तयन् । श्रागात्पुनर्मेघरथो वसन्तपुरपत्तनम् ॥ ६७५ ॥ चतुर्भिः कलापकं ॥ ऊचे च भ्रातरं चातर्गत्वा वैताढ्यपर्वते । विद्याधरसुखैश्वर्य वर्य किं नानुभूयते ॥ ६७६ ॥ विहसितं कृत्वा विद्युन्मास्यप्यदो ऽवदत् । पत्नीयं बालवत्सा मे पुनर्गुर्वी च वर्तते ॥ ६७७ ॥ अनन्यशरणां तां सपुत्रां गुर्विणी मिमाम् । न ह्यहं वज्रहृदयस्त्वमिवोज्झितुमुत्सहे ॥ ६७८ ॥ तातर्गव दद्या मे दर्शनं समयान्तरे । श्रमुं समयमत्रैवातिनेष्यामि स्म मा रुषः ॥ ६७ ॥ तं प्रबोध्य प्रबोध्यातिखिन्नो मेघरथो ऽपि हि । पुनर्जगाम कुर्यात्किं हितो ऽप्यतिजडे नरे ॥ ६८० ॥ विद्युन्मापि सञ्जाते द्वितीये तनुजन्मनि । श्रमंस्त मातङ्गकुलं स्वर्गादप्यधिकं मुदा ॥ ६८१ ॥ For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy