________________
श्रष्टमः
॥
१॥
CHOLARSHISHMAKAM
थष्टमः सर्गः कटपकः पुनरुत्पन्नानेकपुत्रो धियां निधिः। सुचिरं नन्दराजस्य मुजाव्यापारमन्वशात् ॥१॥ नन्दस्य वंशे कालेन नन्दाः सप्ताजवन्नृपाः। तेषां च मन्त्रिणो ऽनूवन्लूयांसः कहपकान्वयाः॥॥ ततस्त्रिखएमपृथिवीपतिः पतिरिव श्रियः । समुत्खातषित्कन्दो नन्दो ऽनूनवमो नृपः ॥३॥' विशष्टः श्रियां वासो ऽसङ्कटः शकटो धियाम् । शकटास इति तस्य मन्त्र्यनूत्कल्पकान्वयः ॥४॥ तस्य खदमीवती नाम लक्ष्मीरिव वपुष्मती । सधर्मचारिण्यजवडीसालङ्कारधारिण।।॥५॥ तयोश्च ज्येष्ठतनयो विनयालङ्कतोऽनवत् । श्रस्थूखधीः स्थूखनमो नाकारनिशाकरः॥६॥ जक्तिनिष्ठः कनिष्ठो ऽनूच्छ्रीयको नन्दनस्तयोः। नन्दराहृदयामन्दानन्दगोशीर्षचन्दनः॥७॥ पुरे ऽनूत्तत्र कोशेति वेश्या रूपश्रियोर्वशी। वशीकृतजगच्चता बनूव जीवनौषधिः॥॥ नुञ्जानो विविधान्लोगान्स्थूखनजो दिवानिशम् । उवास वसंथे तस्या पादशाब्दानि तन्मनाः॥ ए॥ श्रीयकस्त्वङ्गरहो ऽद्भरिविश्रम्ननाजनम् । क्तिीयमिव हृदयं नन्दस्य पृथिवीपतेः॥१०॥ तत्र चासीघररुचिर्नाम जिवराग्रणी। कवीनां वादिनां वैयाकरणानां शिरोमणिः॥११॥ स्वयकतैर्नवनवैरष्टोत्तरशतेन सः। वृत्तैः प्रवृत्तो ऽनुदिनं नृपावैखगने सुधीः॥१२॥ मिथ्यागिति तं मन्त्री प्रशशंस न जातुचित् । तुष्टो ऽप्यस्मै तुष्टिदानं न ददौ नृपतिस्ततः॥१३॥ ज्ञात्वा वररुचिस्तत्र दानाप्रापणकारणम् । श्राराधयितुमारेले गृहिणीं तस्य मन्त्रिणः॥१४॥ १ विशालः २ गृहे २ नृपानुरंजने
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org