SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ श्रष्टमः ॥ १॥ CHOLARSHISHMAKAM थष्टमः सर्गः कटपकः पुनरुत्पन्नानेकपुत्रो धियां निधिः। सुचिरं नन्दराजस्य मुजाव्यापारमन्वशात् ॥१॥ नन्दस्य वंशे कालेन नन्दाः सप्ताजवन्नृपाः। तेषां च मन्त्रिणो ऽनूवन्लूयांसः कहपकान्वयाः॥॥ ततस्त्रिखएमपृथिवीपतिः पतिरिव श्रियः । समुत्खातषित्कन्दो नन्दो ऽनूनवमो नृपः ॥३॥' विशष्टः श्रियां वासो ऽसङ्कटः शकटो धियाम् । शकटास इति तस्य मन्त्र्यनूत्कल्पकान्वयः ॥४॥ तस्य खदमीवती नाम लक्ष्मीरिव वपुष्मती । सधर्मचारिण्यजवडीसालङ्कारधारिण।।॥५॥ तयोश्च ज्येष्ठतनयो विनयालङ्कतोऽनवत् । श्रस्थूखधीः स्थूखनमो नाकारनिशाकरः॥६॥ जक्तिनिष्ठः कनिष्ठो ऽनूच्छ्रीयको नन्दनस्तयोः। नन्दराहृदयामन्दानन्दगोशीर्षचन्दनः॥७॥ पुरे ऽनूत्तत्र कोशेति वेश्या रूपश्रियोर्वशी। वशीकृतजगच्चता बनूव जीवनौषधिः॥॥ नुञ्जानो विविधान्लोगान्स्थूखनजो दिवानिशम् । उवास वसंथे तस्या पादशाब्दानि तन्मनाः॥ ए॥ श्रीयकस्त्वङ्गरहो ऽद्भरिविश्रम्ननाजनम् । क्तिीयमिव हृदयं नन्दस्य पृथिवीपतेः॥१०॥ तत्र चासीघररुचिर्नाम जिवराग्रणी। कवीनां वादिनां वैयाकरणानां शिरोमणिः॥११॥ स्वयकतैर्नवनवैरष्टोत्तरशतेन सः। वृत्तैः प्रवृत्तो ऽनुदिनं नृपावैखगने सुधीः॥१२॥ मिथ्यागिति तं मन्त्री प्रशशंस न जातुचित् । तुष्टो ऽप्यस्मै तुष्टिदानं न ददौ नृपतिस्ततः॥१३॥ ज्ञात्वा वररुचिस्तत्र दानाप्रापणकारणम् । श्राराधयितुमारेले गृहिणीं तस्य मन्त्रिणः॥१४॥ १ विशालः २ गृहे २ नृपानुरंजने Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy