________________
घाएशः
॥१०॥
अधीत्य दश पूर्वाणि शीघ्रमेहि मदाज्ञया । तव सन्निहिताः सन्तु सौम्यशासनदेवताः ॥ १४ ॥ त्वम्मुखाच्च प्रसरतु दशपूर्वी महर्षिषु । हे वत्स कूपाउदकमिवोपवनशाखिषु ॥ २१५ ॥ एवं सिंहगिरिर्वज्रमवन्तीं गन्तुमादिशत् । वर्तते स्थविरः कल्प इत्यृषी की च तत्समम् ॥ १६॥ शेषामिवाज्ञामादाय मूर्धा सिंहगिरेगुरोः । वज्रो ऽगानगुप्तांहिपूतामुङयिनी पुरीम् ॥ १७ ॥ प्राप्ते चोङयिनीपुर्या सुनन्दानन्दने मुनौ । निरैदिष्ट जगुप्ताचार्यः स्वप्नं शुक्ने क्षणे ॥ १७॥ यदादाय मम करात् कीरपूर्ण पतगहम् । आगन्तुको ऽपिबत्कश्चित्तृप्तिं च परमामगात् ॥१ए॥ शिष्येभ्यः कथयामास गुरुः स्वप्नं च तं प्रेगे । तस्यार्थ विविधं ते ऽपि यथाप्रइं व्यचारयन् ॥२०॥ गुरुरूचे न जानीयातिथिः कोऽप्यागमिष्यति । स सार्थ सूत्रमस्मत्तः सर्वमादास्यते सुधीः॥२१॥ वज्रो ऽपि नगरीधारे शर्वरीमतिवाह्य च । प्रजाते ऽगानगुप्ताचार्यवर्यप्रतिश्रयम् ॥ २२॥ दूरतो वज्रमालोक्य गुरुरिन्दुमिवार्णवः । उवासं कलयामास परं परमया मुदा ॥ २३ ॥ आचार्यों ऽध्यायदहो मे सौजाग्यनास्य धीरिति । किमालिङ्गाम्यहममुमङ्कमारोपयामि च ॥२२॥ प्रसिधिसदृशीं वज्रस्याकृति परिनाव्य च । वज्रो ऽयमिति निश्चिक्ये नत्रगुप्तो महामुनिः ॥२५॥ वन्दनानिमुखं वज्रं जगुप्तो ऽथ सस्वजे । बलीयसी खसूत्कएग विनयं न प्रतीक्षते ॥ २६॥ आरोप्याकेजगुप्ताचार्यो वज्रमन्नाषत । अधितघदनाम्लोज स्वनेत्रे नृङ्गतां नयन् ॥ २७॥ कच्चित्सुखविहारस्ते कच्चित्ते ऽङ्गमनामयम् । कच्चित्तपस्ते निर्विघ्नं कच्चित्ते कुशली गुरुः॥२२॥ १पात्रम् । २ प्रातः ।
॥१०॥
Jain Education International
For Personal and Private Use Only
Mjainelibrary.org