SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ घाएशः ॥१०॥ अधीत्य दश पूर्वाणि शीघ्रमेहि मदाज्ञया । तव सन्निहिताः सन्तु सौम्यशासनदेवताः ॥ १४ ॥ त्वम्मुखाच्च प्रसरतु दशपूर्वी महर्षिषु । हे वत्स कूपाउदकमिवोपवनशाखिषु ॥ २१५ ॥ एवं सिंहगिरिर्वज्रमवन्तीं गन्तुमादिशत् । वर्तते स्थविरः कल्प इत्यृषी की च तत्समम् ॥ १६॥ शेषामिवाज्ञामादाय मूर्धा सिंहगिरेगुरोः । वज्रो ऽगानगुप्तांहिपूतामुङयिनी पुरीम् ॥ १७ ॥ प्राप्ते चोङयिनीपुर्या सुनन्दानन्दने मुनौ । निरैदिष्ट जगुप्ताचार्यः स्वप्नं शुक्ने क्षणे ॥ १७॥ यदादाय मम करात् कीरपूर्ण पतगहम् । आगन्तुको ऽपिबत्कश्चित्तृप्तिं च परमामगात् ॥१ए॥ शिष्येभ्यः कथयामास गुरुः स्वप्नं च तं प्रेगे । तस्यार्थ विविधं ते ऽपि यथाप्रइं व्यचारयन् ॥२०॥ गुरुरूचे न जानीयातिथिः कोऽप्यागमिष्यति । स सार्थ सूत्रमस्मत्तः सर्वमादास्यते सुधीः॥२१॥ वज्रो ऽपि नगरीधारे शर्वरीमतिवाह्य च । प्रजाते ऽगानगुप्ताचार्यवर्यप्रतिश्रयम् ॥ २२॥ दूरतो वज्रमालोक्य गुरुरिन्दुमिवार्णवः । उवासं कलयामास परं परमया मुदा ॥ २३ ॥ आचार्यों ऽध्यायदहो मे सौजाग्यनास्य धीरिति । किमालिङ्गाम्यहममुमङ्कमारोपयामि च ॥२२॥ प्रसिधिसदृशीं वज्रस्याकृति परिनाव्य च । वज्रो ऽयमिति निश्चिक्ये नत्रगुप्तो महामुनिः ॥२५॥ वन्दनानिमुखं वज्रं जगुप्तो ऽथ सस्वजे । बलीयसी खसूत्कएग विनयं न प्रतीक्षते ॥ २६॥ आरोप्याकेजगुप्ताचार्यो वज्रमन्नाषत । अधितघदनाम्लोज स्वनेत्रे नृङ्गतां नयन् ॥ २७॥ कच्चित्सुखविहारस्ते कच्चित्ते ऽङ्गमनामयम् । कच्चित्तपस्ते निर्विघ्नं कच्चित्ते कुशली गुरुः॥२२॥ १पात्रम् । २ प्रातः । ॥१०॥ Jain Education International For Personal and Private Use Only Mjainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy