________________
Jain Educationa International
तोवात्यया कर्णकोटरेण प्रविष्टया । प्रसन्नचन्द्रराजर्षेः समाधिदुरज़ज्यत ॥ ७ ॥
दध्यौ चैवं स राजर्षिरहो तेषां कुमन्त्रिणाम् । सन्मानो यो मयाकारि स जस्मनि हुतं ध्रुवम् ॥ २६ ॥ मत्सूनोः क्षीरकण्ठस्य तैः शतैः पापकर्मनिः । राज्यमाबेत्तुमारेने धिकू तान्विश्वस्तघातकान् ॥ एए ॥ तत्रामजविष्यं चेत्तदा तेषां दुरात्मनाम् । श्रकरिष्यं नवनवैर्निग्रहैरनुशासनम् ॥ ६० ॥ जीवितेनामुना किं मे तपसा भूयसापि किम् । श्रुतिगोचरमायासी त्स्वसूनोर्यत्पराजयः ॥ ६१ ॥ एवं राजर्षिरारोहदुर्ध्यानमधिकाधिकम् । श्राविष्टः क्रोधभूतेन श्रामण्यं व्यस्मरन्निजम् ॥ ६२ ॥ सिंहावलोकनन्यायेनालीढः क्षात्रतेजसा । प्रत्यक्षानिव सोऽद्राक्षीत्तानमात्यान्सुतद्विषः ॥ ६३ ॥ पूर्ववऽणरङ्गैकसूत्रधारोऽसिधारया । मनसा खएमशश्च तान् रणे सूरणानिव ॥ ६४ ॥ वेदनं दनं चान्यदपि दुःकर्म दारुणम् । क्रोधान्धो मनसाकाषप्राजर्षिः किं न मन्त्रिणाम् ॥ ६५ ॥ तत्र प्रदेशे च तदा राजा राजगृहेश्वरः । श्राजगाम जिनोपद्मधर्मद्रुमविहंगमः ॥ ६६ ॥ उत्ततार मुनिं दृष्ट्वा कुञ्जराजराजकुञ्जरः । जालं तिलकयन्भूमिरेणुना प्रणनाम च ॥ ६७ ॥ द्वामेकपादस्थं तं दृष्ट्वातापनापरम् । श्रमोदिष्टान्वमोदिष्ट चात्यर्थं पार्थिवाग्रणीः ॥ ६८ ॥ प्रसन्नचन्द्रराजर्षेस्तपःसामर्थ्यमद्भुतम् । चिन्तयन्नथ राजागाजगद्गुरुजिनान्तिके ॥ ६५ ॥ प्रभुं प्रणम्य पञ्चाङ्गस्पृष्टभूर्भूर्भुजां वरः । निषसाद यथास्थानं पद्मकोशीकृताञ्जलिः ॥ ७० ॥ समयेऽथ जगन्नाथं महीनाथ शिरोमणिः । नत्वापृष्ठन्मुखधारर चितप्रवदाञ्चलः ॥ ७१ ॥ ध्यानस्थः समये यत्र प्रसन्नर्षिर्मयैक्ष्यत । तत्रैव चेदिपद्येत तत्कामासादद्येतिम् ॥ ७२ ॥
For Personal and Private Use Only
www.jainelibrary.org