SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ SAROKARSESSAGARMA विदधानस्य वसुधामेकलत्रां महौजसः । तस्याशा वज्रिणो वज्रमिव नास्खखि केनचित् ॥२०॥ ___एकदा तत्पुरान्यणे चैत्ये गुणशिलाह्वये । सुरासुरपरीवारः श्रीवीरः समवासरत् ॥ २५॥ रूप्यस्वर्णमणिमयैः प्राकारैजूषितं त्रिन्तिः । चक्रुः समवसरणं तत्प्रदेशे तदामराः ॥३०॥ अशोकवृक्षस्तस्यान्तर्विचक्रे व्यन्तरामरैः । पनवैः पवनोद्भूतैर्जव्यजन्तूनिवाह्वयन् ॥ ३१ ॥ सुमेरुरिव पुंरूपो जात्यजाम्बूनदद्युतिः । तस्मिन्समवसरणे पूर्वधाराविशपिनुः ॥ ३ ॥ अशोकाधःस्थिते देवच्छन्दे स्वामी यथाविधि । सिंहासनमलञ्चके राजहंस श्वाम्बुजम् ॥ ३३॥ निषसाद यथास्थानं सहस्तत्र चतुर्विधः। स्वाम्यप्यमृतवृष्टयानां प्रारेले धर्मदेशनाम् ॥ ३४॥ तद्देशवासिनस्तूर्ण प्लवमाना मृगा इव । स्वामिनं समवर्सतमेत्य राझे व्यजिझपन् ॥ ३५॥ राज्ञः पीतवतो नाथागमोदन्तामृतं तदा । वपुः पनसफलवमुत्कण्टकमजून्मुदा ॥ ३६॥ सिंहासनं पाके च विहाय मगधाधिपः । स्वामिनं मनसिकृत्यानमद्भून्यस्तमस्तकः ॥३७॥ स्वाम्यागमनशंसिन्यो नूपालः पारितोषिके । हिरण्यमनृणीकारकारणं प्रचुरं ददौ ॥ ३० ॥ अर्हन्दनयात्रार्हे सदशे श्वेतवाससी । दीरोदखहरीव्यूते इव राजाथ पर्यधात् ॥ ३५॥ तदा च रसाजरणैरामुक्कैर्मुकुटादितिः। अनटपैः कट्पशाखीव रेजे राजगृहेश्वरः॥४०॥ हस्त्यश्वादीनि यानानि राजघारे तदाज्ञया । सजजीकृतान्यढौकन्त प्राग् ज्ञातय श्व श्रिया ॥४१॥ कल्याणकारणं नषकुञ्जरं नृपकुञ्जरः। अथारुरोह तेजस्वी पूर्वाचलमिवार्यमा ॥४॥ १ बंधवः। Jain Education International For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy