SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ प्रथमः ॥ १ ॥ SOSAS ROSAS कुम्निनिर्नवसिन्दूरारुणकुम्नैरनेकशः । सन्ध्याघ्रविन्रमकरैः परिवत्रे नृपधिपः ॥ ५३॥गजघण्टाटणत्कारैः पूरयन्परितोऽम्बरम् । प्राचालीदचलानाथस्तीर्थनाथमनूत्सुकः ॥४॥ गजेन्गर्जितैरश्वहेषितैरथ चीत्कृतैः। मिलनिरम्बरतले शब्दोऽम्बरगुणोऽनवत् ॥४५॥ राज्ञोऽत्र्यसैनिकौ च घावेकमेकाग्रमानसम् । एकांहिणा तस्थिवांसमेकमूलमिवांहिपम् ॥ ४६॥ सिधिवेत्रमिवाक्रष्टुमुदश्चितनुजष्यम् । श्रादर्श श्व सूर्येऽपि निष्कम्पन्यस्तखोचनम् ॥ ४॥ नन्निन्नस्फोटकमिवार्कतापात्स्वेदबिन्ऽनिः । शान्तरसं मूर्तमिव शान्तं ददृशतुर्मुनिम् ॥ ॥ त्रिनिर्विशेषकम् । तयोरेकतरोऽवादीदहो मुनिमतङ्गजः । वन्दनीयो महात्मायं य एवं तप्यते तपः ॥ ए॥ कस्तिष्ठेदेकपादेन कः पश्येदकमएमखम् । मुहूर्तमप्यवमहो अहो दुष्करकारिता ॥१०॥ स्वर्गो वा यदि वा मोझो नास्य दूरे महात्मनः। नूयसा तपसा किं किं नासाध्यमपि साध्यते ॥ १ ॥ व्याजहार वितीयोऽपिन जानासि वयस्य किम् ।राजा प्रसन्नचन्योऽयं न धर्मोऽस्य मुधा तपः॥५॥ श्रयं हि बालं तनयं न्यधाप्राज्ये स मन्त्रिनिः। प्रच्यावविष्यते राज्यादामं फलमिव दूमात् ॥ ५३॥ 'अनेन हि निजं राज्यं रक्षणाय समर्पितम् । मार्जाराणामिव दीरं तेषामेव पुरात्मनाम् ॥ ५४॥ तस्मिन्नुछेदिते बाले वंशो नास्त्यस्य सर्वथा । स्वपूर्वजन्मनां नामनाशनादेष पातकी ॥ ५५॥ प्रविवजिषुणानेन याश्च तत्यजिरे प्रियाः। न जाने का गतिस्तासामनाथानां नविष्यति ॥५६॥ १ अपक्कं । ॥३॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy