________________
प्रथमः
॥
१
॥
SOSAS ROSAS
कुम्निनिर्नवसिन्दूरारुणकुम्नैरनेकशः । सन्ध्याघ्रविन्रमकरैः परिवत्रे नृपधिपः ॥ ५३॥गजघण्टाटणत्कारैः पूरयन्परितोऽम्बरम् । प्राचालीदचलानाथस्तीर्थनाथमनूत्सुकः ॥४॥ गजेन्गर्जितैरश्वहेषितैरथ चीत्कृतैः। मिलनिरम्बरतले शब्दोऽम्बरगुणोऽनवत् ॥४५॥
राज्ञोऽत्र्यसैनिकौ च घावेकमेकाग्रमानसम् । एकांहिणा तस्थिवांसमेकमूलमिवांहिपम् ॥ ४६॥ सिधिवेत्रमिवाक्रष्टुमुदश्चितनुजष्यम् । श्रादर्श श्व सूर्येऽपि निष्कम्पन्यस्तखोचनम् ॥ ४॥ नन्निन्नस्फोटकमिवार्कतापात्स्वेदबिन्ऽनिः । शान्तरसं मूर्तमिव शान्तं ददृशतुर्मुनिम् ॥ ॥
त्रिनिर्विशेषकम् । तयोरेकतरोऽवादीदहो मुनिमतङ्गजः । वन्दनीयो महात्मायं य एवं तप्यते तपः ॥ ए॥ कस्तिष्ठेदेकपादेन कः पश्येदकमएमखम् । मुहूर्तमप्यवमहो अहो दुष्करकारिता ॥१०॥ स्वर्गो वा यदि वा मोझो नास्य दूरे महात्मनः। नूयसा तपसा किं किं नासाध्यमपि साध्यते ॥ १ ॥ व्याजहार वितीयोऽपिन जानासि वयस्य किम् ।राजा प्रसन्नचन्योऽयं न धर्मोऽस्य मुधा तपः॥५॥
श्रयं हि बालं तनयं न्यधाप्राज्ये स मन्त्रिनिः। प्रच्यावविष्यते राज्यादामं फलमिव दूमात् ॥ ५३॥ 'अनेन हि निजं राज्यं रक्षणाय समर्पितम् । मार्जाराणामिव दीरं तेषामेव पुरात्मनाम् ॥ ५४॥ तस्मिन्नुछेदिते बाले वंशो नास्त्यस्य सर्वथा । स्वपूर्वजन्मनां नामनाशनादेष पातकी ॥ ५५॥ प्रविवजिषुणानेन याश्च तत्यजिरे प्रियाः। न जाने का गतिस्तासामनाथानां नविष्यति ॥५६॥
१ अपक्कं ।
॥३॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org