SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ प्रथमः ॥ १२ ॥ Jain Educationa International धर्मोदर्केरनुजस्योचे मिथ्याप्यथो मुनिः । यात आयातमात्रोऽपि न विद्मः स ययौ क्वचित् ॥ ३४६ ॥ गतोऽन्येनाध्वना किं स इति जल्पन्त आशु ते । प्रत्यावर्तन्त दीनास्या दस्युनिर्मुषिता इव ॥ ३४७ ॥ तां नवोढां हृदि ध्यायन्त्रातृजक्त्यैव केवलम् । प्रव्रज्यां जवदेवोऽपि सशस्यां पर्यपालयत् ॥ ३४८ ॥ महर्षिर्नवदत्तोऽपि कालेन बहुनेर्युषा । विपेदेऽनशनं कृत्वा सौधर्मे च सुरोऽभवत् ॥ ३२५ ॥ देवोऽप्यदो दध्यौ नागिला प्रेयसी मम । प्रेयांस्तस्या अहमपि विरहो ही प्योरनूत् ॥ ३५० ॥ चातुरेवोपरोधेन व्रतं चिरमपालयम् । तस्मिंस्तु स्वर्गते किं मे व्रतेनायासहेतुना ॥ ३५१ ॥ न तथा व्रतकष्टेन पुष्करेणास्मि पीमितः । यथा तद्विरहेणोच्चैर्भविष्यति कथं नु सा ॥ ३९२ ॥ गजीव चोरीपतिता पद्मिनीव हिमाविला । मरालीव मरुगता वल्लीव ग्रीष्मतापजाकू ॥ ३५३ ॥ यूथष्टेव हरिणी पाशबदेव शारिका । सा मन्ये दैन्यनाग्लोकानुकम्प्यैव जविष्यति ॥ ३९४॥ युग्मम् ॥ यदि प्रास्यामि जीवन्तीं तां प्रियामायतेक्षणाम् । तदद्यापि हि गार्हस्थ्यतृप्तो रंस्ये तया सह ॥ ३५५ ॥ चिन्तातन्तु निरेवं स्वं नियछन्नूर्णनाभवत् । स्थविरर्षीननापृष्ठ्य जवदेवो विनिर्ययौ ॥ ३५६ ॥ तूर्ण जगाम च ग्रामं सुग्रामं राष्ट्रकूटः । तस्थौ च संवृतधारबाह्यायतनसन्निधौ ॥ ३५७ ॥ धारा नारी ब्राह्मण्या सममेकया । तत्राच्यागान्मुनिरसावित्यवन्दत तं च सा ॥ ३५८ ॥ पप्रष्ठ जवदेवस्तां राष्ट्रकूटः स आर्यवान् । पत्नी च रेवती तस्य न जीवति वा न वा ॥ ३५९ ॥ कयामास साप्येवमार्यवात्रेवती व सा । व्यपद्येतां तयोश्चागाद्भूयान्कालो विपन्नयोः ॥ ३६० ॥ १ गछता । २ चारी गजबंधनस्थानम् । For Personal and Private Use Only सर्गः ॥ १२ ॥ www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy